Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 13:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 etaa.m kathaa.m kathayitvaa yii"su rdu.hkhii san pramaa.na.m dattvaa kathitavaan aha.m yu.smaanatiyathaartha.m vadaami yu.smaakam eko jano maa.m parakare.su samarpayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 एतां कथां कथयित्वा यीशु र्दुःखी सन् प्रमाणं दत्त्वा कथितवान् अहं युष्मानतियथार्थं वदामि युष्माकम् एको जनो मां परकरेषु समर्पयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 এতাং কথাং কথযিৎৱা যীশু ৰ্দুঃখী সন্ প্ৰমাণং দত্ত্ৱা কথিতৱান্ অহং যুষ্মানতিযথাৰ্থং ৱদামি যুষ্মাকম্ একো জনো মাং পৰকৰেষু সমৰ্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 এতাং কথাং কথযিৎৱা যীশু র্দুঃখী সন্ প্রমাণং দত্ত্ৱা কথিতৱান্ অহং যুষ্মানতিযথার্থং ৱদামি যুষ্মাকম্ একো জনো মাং পরকরেষু সমর্পযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဧတာံ ကထာံ ကထယိတွာ ယီၑု ရ္ဒုးခီ သန် ပြမာဏံ ဒတ္တွာ ကထိတဝါန် အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ ယုၐ္မာကမ် ဧကော ဇနော မာံ ပရကရေၐု သမရ္ပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 EtAM kathAM kathayitvA yIzu rduHkhI san pramANaM dattvA kathitavAn ahaM yuSmAnatiyathArthaM vadAmi yuSmAkam EkO janO mAM parakarESu samarpayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:21
17 अन्तरसन्दर्भाः  

apara.m bhu njaana uktavaan yu.smaan tathya.m vadaami, yu.smaakameko maa.m parakare.su samarpayi.syati|


taanavaadiicca m.rtiyaataneva matpraa.naanaa.m yaatanaa jaayate, yuuyamatra mayaa saarddha.m jaag.rta|


sarvve.su bhojanaaya propavi.s.te.su sa taanuditavaan yu.smaanaha.m yathaartha.m vyaaharaami, atra yu.smaakameko jano yo mayaa saha bhu.mkte maa.m parakere.su samarpayi.syate|


tadaa sa te.saamanta.hkara.naanaa.m kaa.thinyaaddheto rdu.hkhita.h krodhaat cartuिda"so d.r.s.tavaan ta.m maanu.sa.m gaditavaan ta.m hasta.m vistaaraya, tatastena haste vist.rte taddhasto.anyahastavad arogo jaata.h|


yii"sustaa.m tasyaa.h sa"ngino yihuudiiyaa.m"sca rudato vilokya "sokaartta.h san diirgha.m ni"svasya kathitavaan ta.m kutraasthaapayata?


tato yii"su.h punarantardiirgha.m ni"svasya "sma"saanaantikam agacchat| tat "sma"saanam eka.m gahvara.m tanmukhe paa.saa.na eka aasiit|


saamprata.m mama praa.naa vyaakulaa bhavanti, tasmaad he pitara etasmaat samayaan maa.m rak.sa, ityaha.m ki.m praarthayi.sye? kintvaham etatsamayaartham avatiir.navaan|


sarvve.su yu.smaasu kathaamimaa.m kathayaami iti na, ye mama manoniitaastaanaha.m jaanaami, kintu mama bhak.syaa.ni yo bhu"nkte matpraa.napraatikuulyata.h| utthaapayati paadasya muula.m sa e.sa maanava.h|yadetad dharmmapustakasya vacana.m tadanusaare.naava"sya.m gha.ti.syate|


pitaa tasya haste sarvva.m samarpitavaan svayam ii"svarasya samiipaad aagacchad ii"svarasya samiipa.m yaasyati ca, sarvvaa.nyetaani j naatvaa rajanyaa.m bhojane sampuur.ne sati,


tata.h sa kamuddi"sya kathaametaa.m kathitavaan ityatra sandigdhaa.h "si.syaa.h paraspara.m mukhamaalokayitu.m praarabhanta|


paula aathiiniinagare taavapek.sya ti.s.than tannagara.m pratimaabhi.h paripuur.na.m d.r.s.tvaa santaptah.rdayo .abhavat|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्