Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 12:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 tata.h phiruu"sina.h paraspara.m vaktum aarabhanta yu.smaaka.m sarvvaa"sce.s.taa v.rthaa jaataa.h, iti ki.m yuuya.m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 ततः फिरूशिनः परस्परं वक्तुम् आरभन्त युष्माकं सर्व्वाश्चेष्टा वृथा जाताः, इति किं यूयं न बुध्यध्वे? पश्यत सर्व्वे लोकास्तस्य पश्चाद्वर्त्तिनोभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ততঃ ফিৰূশিনঃ পৰস্পৰং ৱক্তুম্ আৰভন্ত যুষ্মাকং সৰ্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সৰ্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱৰ্ত্তিনোভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ততঃ ফিরূশিনঃ পরস্পরং ৱক্তুম্ আরভন্ত যুষ্মাকং সর্ৱ্ৱাশ্চেষ্টা ৱৃথা জাতাঃ, ইতি কিং যূযং ন বুধ্যধ্ৱে? পশ্যত সর্ৱ্ৱে লোকাস্তস্য পশ্চাদ্ৱর্ত্তিনোভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တတး ဖိရူၑိနး ပရသ္ပရံ ဝက္တုမ် အာရဘန္တ ယုၐ္မာကံ သရွွာၑ္စေၐ္ဋာ ဝၖထာ ဇာတား, ဣတိ ကိံ ယူယံ န ဗုဓျဓွေ? ပၑျတ သရွွေ လောကာသ္တသျ ပၑ္စာဒွရ္တ္တိနောဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 12:19
14 अन्तरसन्दर्भाः  

yadaa pradhaanayaajakaa adhyaapakaa"sca tena k.rtaanyetaani citrakarmmaa.ni dad.r"su.h, jaya jaya daayuuda.h santaana, mandire baalakaanaam etaad.r"sam uccadhvani.m "su"sruvu"sca, tadaa mahaakruddhaa babhuuva.h,


sa etaad.r"sam adbhuta.m karmmakarot tasya jana"srute rlokaasta.m saak.saat karttum aagacchan|


bhajana.m karttum utsavaagataanaa.m lokaanaa.m katipayaa janaa anyade"siiyaa aasan ,


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


he guro yarddananadyaa.h paare bhavataa saarddha.m ya aasiit yasmi.m"sca bhavaan saak.sya.m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa.m yaanti ca|


te.saamudde"sam apraapya ca yaasona.m katipayaan bhraat.r.m"sca dh.rtvaa nagaraadhipatiinaa.m nika.tamaaniiya proccai.h kathitavanto ye manu.syaa jagadudvaa.titavantaste .atraapyupasthitaa.h santi,


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्