Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa.m paa.saa.nai rhantum udyataastathaapi ki.m punastatra yaasyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততস্তে প্ৰত্যৱদন্, হে গুৰো স্ৱল্পদিনানি গতানি যিহূদীযাস্ত্ৱাং পাষাণৈ ৰ্হন্তুম্ উদ্যতাস্তথাপি কিং পুনস্তত্ৰ যাস্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততস্তে প্রত্যৱদন্, হে গুরো স্ৱল্পদিনানি গতানি যিহূদীযাস্ত্ৱাং পাষাণৈ র্হন্তুম্ উদ্যতাস্তথাপি কিং পুনস্তত্র যাস্যসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတသ္တေ ပြတျဝဒန်, ဟေ ဂုရော သွလ္ပဒိနာနိ ဂတာနိ ယိဟူဒီယာသ္တွာံ ပါၐာဏဲ ရှန္တုမ် ဥဒျတာသ္တထာပိ ကိံ ပုနသ္တတြ ယာသျသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tatastE pratyavadan, hE gurO svalpadinAni gatAni yihUdIyAstvAM pASANai rhantum udyatAstathApi kiM punastatra yAsyasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:8
11 अन्तरसन्दर्भाः  

ha.t.the namaskaara.m gururiti sambodhana ncaitaani sarvvaa.ni vaa nchanti|


kintu yuuya.m gurava iti sambodhaniiyaa maa bhavata, yato yu.smaakam eka.h khrii.s.taeva guru


tato yihuudiiyaa.h punarapi ta.m hantu.m paa.saa.naan udatolayan|


tadaa te punarapi ta.m dharttum ace.s.tanta kintu sa te.saa.m karebhyo nistiiryya


tasmaad bahavo yihuudiiyaa marthaa.m mariyama nca bhyaat.r"sokaapannaa.m saantvayitu.m tayo.h samiipam aagacchan|


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


tadaa te paa.saa.naan uttolya tamaahantum udayacchan kintu yii"su rgupto mantiraad bahirgatya te.saa.m madhyena prasthitavaan|


tathaapi ta.m kle"samaha.m t.r.naaya na manye; ii"svarasyaanugrahavi.sayakasya susa.mvaadasya pramaa.na.m daatu.m, prabho ryii"so.h sakaa"saada yasyaa.h sevaayaa.h bhaara.m praapnava.m taa.m sevaa.m saadhayitu.m saananda.m svamaarga.m samaapayituु nca nijapraa.naanapi priyaan na manye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्