Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 11:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 tata.h sa pramiita.h "sma"saanavastrai rbaddhahastapaado gaatramaarjanavaasasaa baddhamukha"sca bahiraagacchat| yii"suruditavaan bandhanaani mocayitvaa tyajataina.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 ততঃ স প্ৰমীতঃ শ্মশানৱস্ত্ৰৈ ৰ্বদ্ধহস্তপাদো গাত্ৰমাৰ্জনৱাসসা বদ্ধমুখশ্চ বহিৰাগচ্ছৎ| যীশুৰুদিতৱান্ বন্ধনানি মোচযিৎৱা ত্যজতৈনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 ততঃ স প্রমীতঃ শ্মশানৱস্ত্রৈ র্বদ্ধহস্তপাদো গাত্রমার্জনৱাসসা বদ্ধমুখশ্চ বহিরাগচ্ছৎ| যীশুরুদিতৱান্ বন্ধনানি মোচযিৎৱা ত্যজতৈনং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 တတး သ ပြမီတး ၑ္မၑာနဝသ္တြဲ ရ္ဗဒ္ဓဟသ္တပါဒေါ ဂါတြမာရ္ဇနဝါသသာ ဗဒ္ဓမုခၑ္စ ဗဟိရာဂစ္ဆတ်၊ ယီၑုရုဒိတဝါန် ဗန္ဓနာနိ မောစယိတွာ တျဇတဲနံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 tataH sa pramItaH zmazAnavastrai rbaddhahastapAdO gAtramArjanavAsasA baddhamukhazca bahirAgacchat| yIzuruditavAn bandhanAni mOcayitvA tyajatainaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 11:44
20 अन्तरसन्दर्भाः  

tata etasyai ki ncit khaadya.m datteti kathayitvaa etatkarmma kamapi na j naapayateti d.r.dhamaadi.s.tavaan|


tatonya aagatya kathayaamaasa, he prabho pa"sya tava yaa mudraa aha.m vastre baddhvaasthaapaya.m seya.m|


tasmaat sa m.rto janastatk.sa.namutthaaya kathaa.m prakathita.h; tato yii"sustasya maatari ta.m samarpayaamaasa|


tadaa yii"suravadad ena.m paa.saa.nam apasaarayata, tata.h pramiitasya bhaginii marthaavadat prabho, adhunaa tatra durgandho jaata.h, yatodya catvaari dinaani "sma"saane sa ti.s.thati|


imaa.m kathaa.m kathayitvaa sa proccairaahvayat, he iliyaasar bahiraagaccha|


tataste yihuudiiyaanaa.m "sma"saane sthaapanariityanusaare.na tatsugandhidravye.na sahita.m tasya deha.m vastre.naave.s.tayan|


tadaa prahviibhuuya sthaapitavastraa.ni d.r.s.tavaan kintu na praavi"sat|


sthaapitavastraa.ni mastakasya vastra nca p.rthak sthaanaantare sthaapita.m d.r.s.tavaan|


vastutastu pitaa yathaa pramitaan utthaapya sajivaan karoti tadvat putropi ya.m ya.m icchati ta.m ta.m sajiiva.m karoti|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


aham amarastathaapi m.rtavaan kintu pa"syaaham anantakaala.m yaavat jiivaami| aamen| m.rtyo.h paralokasya ca ku njikaa mama hastagataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्