योहन 11:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script41 tadaa m.rtasya "sma"saanaat paa.saa.no.apasaarite yii"suruurdvva.m pa"syan akathayat, he pita rmama nevesanam a"s.r.no.h kaara.naadasmaat tvaa.m dhanya.m vadaami| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari41 तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script41 তদা মৃতস্য শ্মশানাৎ পাষাণোঽপসাৰিতে যীশুৰূৰ্দ্ৱ্ৱং পশ্যন্ অকথযৎ, হে পিত ৰ্মম নেৱেসনম্ অশৃণোঃ কাৰণাদস্মাৎ ৎৱাং ধন্যং ৱদামি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script41 তদা মৃতস্য শ্মশানাৎ পাষাণোঽপসারিতে যীশুরূর্দ্ৱ্ৱং পশ্যন্ অকথযৎ, হে পিত র্মম নেৱেসনম্ অশৃণোঃ কারণাদস্মাৎ ৎৱাং ধন্যং ৱদামি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script41 တဒါ မၖတသျ ၑ္မၑာနာတ် ပါၐာဏော'ပသာရိတေ ယီၑုရူရ္ဒွွံ ပၑျန် အကထယတ်, ဟေ ပိတ ရ္မမ နေဝေသနမ် အၑၖဏေား ကာရဏာဒသ္မာတ် တွာံ ဓနျံ ဝဒါမိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script41 tadA mRtasya zmazAnAt pASANO'pasAritE yIzurUrdvvaM pazyan akathayat, hE pita rmama nEvEsanam azRNOH kAraNAdasmAt tvAM dhanyaM vadAmi| अध्यायं द्रष्टव्यम् |
tadgha.tikaayaa.m yii"su rmanasi jaataahlaada.h kathayaamaasa he svargap.rthivyorekaadhipate pitastva.m j naanavataa.m vidu.saa nca lokaanaa.m purastaat sarvvametad aprakaa"sya baalakaanaa.m purastaat praakaa"saya etasmaaddhetostvaa.m dhanya.m vadaami, he pitarittha.m bhavatu yad etadeva tava gocara uttamam|