Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ এতদ্ গৃহীয মেষেভ্যো ভিন্না অপি মেষা মম সন্তি তে সকলা আনযিতৱ্যাঃ; তে মম শব্দং শ্ৰোষ্যন্তি তত একো ৱ্ৰজ একো ৰক্ষকো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ এতদ্ গৃহীয মেষেভ্যো ভিন্না অপি মেষা মম সন্তি তে সকলা আনযিতৱ্যাঃ; তে মম শব্দং শ্রোষ্যন্তি তত একো ৱ্রজ একো রক্ষকো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ ဧတဒ် ဂၖဟီယ မေၐေဘျော ဘိန္နာ အပိ မေၐာ မမ သန္တိ တေ သကလာ အာနယိတဝျား; တေ မမ ၑဗ္ဒံ ၑြောၐျန္တိ တတ ဧကော ဝြဇ ဧကော ရက္ၐကော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:16
48 अन्तरसन्दर्भाः  

etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


apara nca da"saanaa.m ruupyakha.n.daanaam ekakha.n.de haarite pradiipa.m prajvaalya g.rha.m sammaarjya tasya praapti.m yaavad yatnena na gave.sayati, etaad.r"sii yo.sit kaaste?


ahameva satyame.sapaalako yastu satyo me.sapaalaka.h sa me.saartha.m praa.natyaaga.m karoti;


mama me.saa mama "sabda.m "s.r.nvanti taanaha.m jaanaami te ca mama pa"scaad gacchanti|


dauvaarikastasmai dvaara.m mocayati me.saga.na"sca tasya vaakya.m "s.r.noti sa nijaan me.saan svasvanaamnaahuuya bahi.h k.rtvaa nayati|


tathaa nijaan me.saan bahi.h k.rtvaa svaya.m te.saam agre gacchati, tato me.saastasya "sabda.m budhyante, tasmaat tasya pa"scaad vrajanti|


kintu parasya "sabda.m na budhyante tasmaat tasya pa"scaad vraji.syanti vara.m tasya samiipaat palaayi.syante|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


kevala.m ete.saamarthe praarthaye.aham iti na kintvete.saamupade"sena ye janaa mayi vi"svasi.syanti te.saamapyarthe praartheye.aham|


pitaa mahya.m yaavato lokaanadadaat te sarvva eva mamaantikam aagami.syanti ya.h ka"scicca mama sannidhim aayaasyati ta.m kenaapi prakaare.na na duuriikari.syaami|


he bhraataro mama kathaayaam mano nidhatta| ii"svara.h svanaamaartha.m bhinnade"siiyalokaanaam madhyaad eka.m lokasa.mgha.m grahiitu.m mati.m k.rtvaa yena prakaare.na prathama.m taan prati k.rpaavalekana.m k.rtavaan ta.m "simon var.nitavaan|


aha.m tvayaa saarddham aasa hi.msaartha.m kopi tvaa.m spra.s.tu.m na "sak.syati nagare.asmin madiiyaa lokaa bahava aasate|


tata.h sa mahya.m kathitavaan yathaa tvam ii"svarasyaabhipraaya.m vetsi tasya "suddhasattvajanasya dar"sana.m praapya tasya "sriimukhasya vaakya.m "s.r.no.si tannimittam asmaaka.m puurvvapuru.saa.naam ii"svarastvaa.m manoniita.m k.rtavaana.m|


he bhraataro yu.smaakam aatmaabhimaano yanna jaayate tadartha.m mamed.r"sii vaa nchaa bhavati yuuya.m etanniguu.dhatattvam ajaananto yanna ti.s.thatha; vastuto yaavatkaala.m sampuur.naruupe.na bhinnade"sinaa.m sa.mgraho na bhavi.syati taavatkaalam a.m"satvena israayeliiyalokaanaam andhataa sthaasyati;


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


anantaniyamasya rudhire.na vi"si.s.to mahaan me.sapaalako yena m.rtaga.namadhyaat punaraanaayi sa "saantidaayaka ii"svaro


puurvva.m yuuya.m tasya prajaa naabhavata kintvidaaniim ii"svarasya prajaa aadhve| puurvvam ananukampitaa abhavata kintvidaaniim anukampitaa aadhve|


yata.h puurvva.m yuuya.m bhrama.nakaarime.saa ivaadhva.m kintvadhunaa yu.smaakam aatmanaa.m paalakasyaadhyak.sasya ca samiipa.m pratyaavarttitaa.h|


tena pradhaanapaalaka upasthite yuuyam amlaana.m gauravakirii.ta.m lapsyadhve|


pa"syaaha.m dvaari ti.s.than tad aahanmi yadi ka"scit mama rava.m "srutvaa dvaara.m mocayati tarhyaha.m tasya sannidhi.m pravi"sya tena saarddha.m bhok.sye so .api mayaa saarddha.m bhok.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्