Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 10:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কৰ্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু ৰ্দাতুম্ অৰ্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যো জনস্তেনঃ স কেৱলং স্তৈন্যবধৱিনাশান্ কর্ত্তুমেৱ সমাযাতি কিন্ত্ৱহম্ আযু র্দাতুম্ অর্থাৎ বাহূল্যেন তদেৱ দাতুম্ আগচ্ছম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယော ဇနသ္တေနး သ ကေဝလံ သ္တဲနျဗဓဝိနာၑာန် ကရ္တ္တုမေဝ သမာယာတိ ကိန္တွဟမ် အာယု ရ္ဒာတုမ် အရ္ထာတ် ဗာဟူလျေန တဒေဝ ဒါတုမ် အာဂစ္ဆမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 10:10
25 अन्तरसन्दर्भाः  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


yato yu.smaanaha.m tathya.m braviimi, svarge te.saa.m duutaa mama svargasthasya pituraasya.m nitya.m pa"syanti| eva.m ye ye haaritaastaan rak.situ.m manujaputra aagacchat|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


apara.m taanuvaaca, e.saa lipiraaste, "mama g.rha.m praarthanaag.rhamiti vikhyaasyati", kintu yuuya.m tad dasyuunaa.m gahvara.m k.rtavanta.h|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


lokaanupadi"san jagaada, mama g.rha.m sarvvajaatiiyaanaa.m praarthanaag.rham iti naamnaa prathita.m bhavi.syati etat ki.m "saastre likhita.m naasti? kintu yuuya.m tadeva coraa.naa.m gahvara.m kurutha|


yad haarita.m tat m.rgayitu.m rak.situ nca manu.syaputra aagatavaan|


aha.m yu.smaanatiyathaartha.m vadaami, yo jano dvaare.na na pravi"sya kenaapyanyena me.sag.rha.m pravi"sati sa eva steno dasyu"sca|


ahameva satyame.sapaalako yastu satyo me.sapaalaka.h sa me.saartha.m praa.natyaaga.m karoti;


mama kathaa.m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha.m do.si.na.m na karomi, yato heto rjagato janaanaa.m do.saan ni"scitaan karttu.m naagatya taan paricaatum aagatosmi|


sa daridralokaartham acintayad iti na, kintu sa caura eva.m tannika.te mudraasampu.takasthityaa tanmadhye yadati.s.that tadapaaharat tasmaat kaara.naad imaa.m kathaamakathayat|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


tathaapi yuuya.m paramaayu.hpraaptaye mama sa.mnidhim na jigami.satha|


ya.h svargaadavaruhya jagate jiivana.m dadaati sa ii"svaradattabhak.syaruupa.h|


yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|


paraan "sik.sayan svaya.m sva.m ki.m na "sik.sayasi? vastuta"scauryyani.sedhavyavasthaa.m pracaarayan tva.m ki.m svayameva corayasi?


paapina.h paritraatu.m khrii.s.to yii"su rjagati samavatiir.no.abhavat, e.saa kathaa vi"svaasaniiyaa sarvvai graha.niiyaa ca|


ityasmin ii"svara.h pratij naayaa.h phalaadhikaari.na.h sviiyamantra.naayaa amoghataa.m baahulyato dar"sayitumicchan "sapathena svapratij naa.m sthiriik.rtavaan|


tato heto rye maanavaastene"svarasya sannidhi.m gacchanti taan sa "se.sa.m yaavat paritraatu.m "saknoti yataste.saa.m k.rte praarthanaa.m karttu.m sa satata.m jiivati|


yato .anena prakaare.naasmaaka.m prabhostraat.r ryii"sukhrii.s.tasyaanantaraajyasya prave"sena yuuya.m sukalena yojayi.syadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्