Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 anyaccaavaadiid yu.smaanaha.m yathaartha.m vadaami, ita.h para.m mocite meghadvaare tasmaanmanujasuununaa ii"svarasya duutaga.nam avarohantamaarohanta nca drak.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অন্যচ্চাৱাদীদ্ যুষ্মানহং যথাৰ্থং ৱদামি, ইতঃ পৰং মোচিতে মেঘদ্ৱাৰে তস্মান্মনুজসূনুনা ঈশ্ৱৰস্য দূতগণম্ অৱৰোহন্তমাৰোহন্তঞ্চ দ্ৰক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অন্যচ্চাৱাদীদ্ যুষ্মানহং যথার্থং ৱদামি, ইতঃ পরং মোচিতে মেঘদ্ৱারে তস্মান্মনুজসূনুনা ঈশ্ৱরস্য দূতগণম্ অৱরোহন্তমারোহন্তঞ্চ দ্রক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အနျစ္စာဝါဒီဒ် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဣတး ပရံ မောစိတေ မေဃဒွါရေ တသ္မာန္မနုဇသူနုနာ ဤၑွရသျ ဒူတဂဏမ် အဝရောဟန္တမာရောဟန္တဉ္စ ဒြက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:51
55 अन्तरसन्दर्भाः  

yadaa manujasuta.h pavitraduutaan sa"ngina.h k.rtvaa nijaprabhaavenaagatya nijatejomaye si.mhaasane nivek.syati,


manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


anantara.m yii"surammasi majjitu.h san tatk.sa.naat toyamadhyaad utthaaya jagaama, tadaa jiimuutadvaare mukte jaate, sa ii"svarasyaatmaana.m kapotavad avaruhya svoparyyaagacchanta.m viik.saa ncakre|


tata.h prataarake.na sa paryyatyaaji, tadaa svargiiyaduutairaagatya sa si.seve|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


kintu medinyaa.m kalu.sa.m k.samitu.m manujasutasya saamarthyamastiiti yuuya.m yathaa jaaniitha, tadartha.m sa ta.m pak.saaghaatina.m gaditavaan, utti.s.tha, nija"sayaniiya.m aadaaya geha.m gaccha|


sa jalaadutthitamaatro meghadvaara.m mukta.m kapotavat svasyopari avarohantamaatmaana nca d.r.s.tavaan|


tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|


duuta imaa.m kathaa.m kathitavati tatraakasmaat svargiiyaa.h p.rtanaa aagatya kathaam imaa.m kathayitve"svarasya gu.naananvavaadi.su.h, yathaa,


te.saa.m samiipa.m parame"svarasya duuta aagatyopatasthau; tadaa catu.spaar"sve parame"svarasya tejasa.h prakaa"sitatvaat te.ati"sa"sa"nkire|


tadaa tasmai "sakti.m daatu.m svargiiyaduuto dar"sana.m dadau|


kintvita.h para.m manujasuta.h sarvva"saktimata ii"svarasya dak.si.ne paar"sve samupavek.syati|


vyaakulaa bhavanti etarhi tejomayavastraanvitau dvau puru.sau taasaa.m samiipe samupasthitau


ita.h puurvva.m yasmin samaye sarvve yohanaa majjitaastadaanii.m yii"surapyaagatya majjita.h|


tato yii"su rvyaaharat, tvaamu.dumbarasya paadapasya muule d.r.s.tavaanaaha.m mamaitasmaadvaakyaat ki.m tva.m vya"svasii.h? etasmaadapyaa"scaryyaa.ni kaaryyaa.ni drak.syasi|


aha.m yu.smaanatiyathaartha.m vadaami, yo jano dvaare.na na pravi"sya kenaapyanyena me.sag.rha.m pravi"sati sa eva steno dasyu"sca|


ato yii"su.h punarakathayat, yu.smaanaaha.m yathaarthatara.m vyaaharaami, me.sag.rhasya dvaaram ahameva|


aha.m yu.smaanatiyathaartha.m vadaami, prabho rdaaso na mahaan prerakaacca prerito na mahaan|


tato yii"su.h pratyuktavaan mannimitta.m ki.m praa.naan daatu.m "sakno.si? tvaamaha.m yathaartha.m vadaami, kukku.tarava.naat puurvva.m tva.m tri rmaam apahno.syase|


aha.m yu.smaanatiyathaartha.m vadaami, yo jano mayi vi"svasiti sohamiva karmmaa.ni kari.syati vara.m tatopi mahaakarmmaa.ni kari.syati yato hetoraha.m pitu.h samiipa.m gacchaami|


yu.smaanaham atiyathaartha.m vadaami yuuya.m krandi.syatha vilapi.syatha ca, kintu jagato lokaa aanandi.syanti; yuuya.m "sokaakulaa bhavi.syatha kintu "sokaat para.m aanandayuktaa bhavi.syatha|


tasmin divase kaamapi kathaa.m maa.m na prak.syatha| yu.smaanaham atiyathaartha.m vadaami, mama naamnaa yat ki ncid pitara.m yaaci.syadhve tadeva sa daasyati|


aha.m tubhya.m yathaartha.m kathayaami yauvanakaale svaya.m baddhaka.ti ryatrecchaa tatra yaatavaan kintvita.h para.m v.rddhe vayasi hasta.m vistaarayi.syasi, anyajanastvaa.m baddhvaa yatra gantu.m tavecchaa na bhavati tvaa.m dh.rtvaa tatra ne.syati|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


pa"scaad yii"suravadad yu.smaanaha.m yathaarthatara.m vadaami putra.h pitara.m yadyat karmma kurvvanta.m pa"syati tadatirikta.m svecchaata.h kimapi karmma karttu.m na "saknoti| pitaa yat karoti putropi tadeva karoti|


sa manu.syaputra.h etasmaat kaara.naat pitaa da.n.dakara.naadhikaaramapi tasmin samarpitavaan|


tadaa yii"sustaan pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami aa"scaryyakarmmadar"sanaaddheto rna kintu puupabhojanaat tena t.rptatvaa nca maa.m gave.sayatha|


tadaa yii"suravadad aha.m yu.smaanatiyathaartha.m vadaami muusaa yu.smaabhya.m svargiiya.m bhak.sya.m naadaat kintu mama pitaa yu.smaabhya.m svargiiya.m parama.m bhak.sya.m dadaati|


aha.m yu.smaan yathaarthatara.m vadaami yo jano mayi vi"svaasa.m karoti sonantaayu.h praapnoti|


tadaa yii"sustaan aavocad yu.smaanaha.m yathaarthatara.m vadaami manu.syaputrasyaami.se yu.smaabhi rna bhuktte tasya rudhire ca na piite jiivanena saarddha.m yu.smaaka.m sambandho naasti|


tadaa yii"su.h pratyavadad yu.smaanaha.m yathaarthatara.m vadaami ya.h paapa.m karoti sa paapasya daasa.h|


aha.m yu.smabhyam atiiva yathaartha.m kathayaami yo naro madiiya.m vaaca.m manyate sa kadaacana nidhana.m na drak.syati|


yii"su.h pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami ibraahiimo janmana.h puurvvakaalamaarabhyaaha.m vidye|


tato meghadvaara.m mukta.m caturbhi.h ko.nai rlambita.m b.rhadvastramiva ki ncana bhaajanam aakaa"saat p.rthiviim avaarohatiiti d.r.s.tavaan|


pa"sya,meghadvaara.m muktam ii"svarasya dak.si.ne sthita.m maanavasuta nca pa"syaami|


kli"syamaanebhyo yu.smabhya.m "saantidaanam ii"svare.na nyaayya.m bhotsyate;


te ca prabho rvadanaat paraakramayuktavibhavaacca sadaatanavinaa"saruupa.m da.n.da.m lapsyante,


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


anantara.m mayaa mukta.h svargo d.r.s.ta.h, eka.h "svetavar.no .a"svo .api d.r.s.tastadaaruu.dho jano vi"svaasya.h satyamaya"sceti naamnaa khyaata.h sa yaathaarthyena vicaara.m yuddha nca karoti|


tata.h para.m mayaa d.r.s.tipaata.m k.rtvaa svarge mukta.m dvaaram eka.m d.r.s.ta.m mayaa sahabhaa.samaa.nasya ca yasya tuuriivaadyatulyo rava.h puurvva.m "sruta.h sa maam avocat sthaanametad aarohaya, ita.h para.m yena yena bhavitavya.m tadaha.m tvaa.m dar"sayi.sye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्