Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tadaa te.ap.rcchan tarhi ko bhavaan? ki.m eliya.h? sovadat na; tataste.ap.rcchan tarhi bhavaan sa bhavi.syadvaadii? sovadat naaha.m sa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা তেঽপৃচ্ছন্ তৰ্হি কো ভৱান্? কিং এলিযঃ? সোৱদৎ ন; ততস্তেঽপৃচ্ছন্ তৰ্হি ভৱান্ স ভৱিষ্যদ্ৱাদী? সোৱদৎ নাহং সঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা তেঽপৃচ্ছন্ তর্হি কো ভৱান্? কিং এলিযঃ? সোৱদৎ ন; ততস্তেঽপৃচ্ছন্ তর্হি ভৱান্ স ভৱিষ্যদ্ৱাদী? সোৱদৎ নাহং সঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ တေ'ပၖစ္ဆန် တရှိ ကော ဘဝါန်? ကိံ ဧလိယး? သောဝဒတ် န; တတသ္တေ'ပၖစ္ဆန် တရှိ ဘဝါန် သ ဘဝိၐျဒွါဒီ? သောဝဒတ် နာဟံ သး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:21
12 अन्तरसन्दर्भाः  

yadi yuuyamida.m vaakya.m grahiitu.m "saknutha, tarhi "sreya.h, yasyaagamanasya vacanamaaste so.ayam eliya.h|


tadaanii.m te kathitavanta.h, kecid vadanti tva.m majjayitaa yohan, kecidvadanti, tvam eliya.h, kecicca vadanti, tva.m yirimiyo vaa ka"scid bhavi.syadvaadiiti|


tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


santaanaan prati pit.r.naa.m manaa.msi dharmmaj naana.m pratyanaaj naagraahi.na"sca paraavarttayitu.m, prabho.h parame"svarasya sevaartham ekaa.m sajjitajaati.m vidhaatu nca sa eliyaruupaatma"saktipraaptastasyaagre gami.syati|


tadaa te.ap.rcchan tarhi bhavaan ka.h? vaya.m gatvaa prerakaan tvayi ki.m vak.syaama.h? svasmin ki.m vadasi?


tadaa te.ap.rcchan yadi naabhi.siktosi eliyosi na sa bhavi.syadvaadyapi naasi ca, tarhi lokaan majjayasi kuta.h?


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


etaa.m vaa.nii.m "srutvaa bahavo lokaa avadan ayameva ni"scita.m sa bhavi.syadvaadii|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्