Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 1:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 apara nca tasya puur.nataayaa vaya.m sarvve krama"sa.h krama"sonugraha.m praaptaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰঞ্চ তস্য পূৰ্ণতাযা ৱযং সৰ্ৱ্ৱে ক্ৰমশঃ ক্ৰমশোনুগ্ৰহং প্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরঞ্চ তস্য পূর্ণতাযা ৱযং সর্ৱ্ৱে ক্রমশঃ ক্রমশোনুগ্রহং প্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရဉ္စ တသျ ပူရ္ဏတာယာ ဝယံ သရွွေ ကြမၑး ကြမၑောနုဂြဟံ ပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparanjca tasya pUrNatAyA vayaM sarvvE kramazaH kramazOnugrahaM prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 1:16
24 अन्तरसन्दर्भाः  

yasmaad yasyaantike varddhate, tasmaayeva daayi.syate, tasmaat tasya baahulya.m bhavi.syati, kintu yasyaantike na varddhate, tasya yat ki ncanaaste, tadapi tasmaad aadaayi.syate|


aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


kintu yohan ta.m ni.sidhya babhaa.se, tva.m ki.m mama samiipam aagacchasi? vara.m tvayaa majjana.m mama prayojanam aaste|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|


yata ekasya janasya paapakarmmatastenaikena yadi mara.nasya raajatva.m jaata.m tarhi ye janaa anugrahasya baahulya.m pu.nyadaana nca praapnuvanti ta ekena janena, arthaat yii"sukhrii.s.tena, jiivane raajatvam ava"sya.m kari.syanti|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


adhikantu vyavasthaagamanaad aparaadhasya baahulya.m jaata.m kintu yatra paapasya baahulya.m tatraiva tasmaad anugrahasya baahulyam abhavat|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


sarvve.saam uparyyupari niyuktavaa.m"sca saiva "saktirasmaasvapi tena prakaa"syate|


j naanaatirikta.m khrii.s.tasya prema j naayataam ii"svarasya sampuur.nav.rddhiparyyanta.m yu.smaaka.m v.rddhi rbhavatu ca|


yato vidyaaj naanayo.h sarvve nidhaya.h khrii.s.te guptaa.h santi|


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्