Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 5:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 he bhraatara.h, yu.smaaka.m kasmi.m"scit satyamataad bhra.s.te yadi ka"scit ta.m paraavarttayati

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে ভ্ৰাতৰঃ, যুষ্মাকং কস্মিংশ্চিৎ সত্যমতাদ্ ভ্ৰষ্টে যদি কশ্চিৎ তং পৰাৱৰ্ত্তযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে ভ্রাতরঃ, যুষ্মাকং কস্মিংশ্চিৎ সত্যমতাদ্ ভ্রষ্টে যদি কশ্চিৎ তং পরাৱর্ত্তযতি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ ဘြာတရး, ယုၐ္မာကံ ကသ္မိံၑ္စိတ် သတျမတာဒ် ဘြၐ္ဋေ ယဒိ ကၑ္စိတ် တံ ပရာဝရ္တ္တယတိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE bhrAtaraH, yuSmAkaM kasmiMzcit satyamatAd bhraSTE yadi kazcit taM parAvarttayati

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 5:19
21 अन्तरसन्दर्भाः  

yadyapi tava bhraataa tvayi kimapyaparaadhyati, tarhi gatvaa yuvayordvayo.h sthitayostasyaaparaadha.m ta.m j naapaya| tatra sa yadi tava vaakya.m "s.r.noti, tarhi tva.m svabhraatara.m praaptavaan,


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


he bhraatara.h, yu.smaaka.m ka"scid yadi kasmi.m"scit paape patati tarhyaatmikabhaavayuktai ryu.smaabhistitik.saabhaava.m vidhaaya sa punarutthaapyataa.m yuuyamapi yathaa taad.rkpariik.saayaa.m na patatha tathaa saavadhaanaa bhavata|


yato.arthasp.rhaa sarvve.saa.m duritaanaa.m muula.m bhavati taamavalambya kecid vi"svaasaad abhra.m"santa naanaakle"sai"sca svaan avidhyan|


yata.h katipayaa lokaastaa.m vidyaamavalambya vi"svaasaad bhra.s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|


m.rtaanaa.m punarutthiti rvyatiiteti vadantau ke.saa ncid vi"svaasam utpaa.tayata"sca|


sa caaj naanaa.m bhraantaanaa nca lokaanaa.m du.hkhena du.hkhii bhavitu.m "saknoti, yato heto.h sa svayamapi daurbbalyave.s.tito bhavati|


ataeva he mama priyabhraatara.h, yu.smaakam ekaiko jana.h "srava.ne tvarita.h kathane dhiira.h krodhe.api dhiiro bhavatu|


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


tarhi yo jana.h paapina.m vipathabhrama.naat paraavarttayati sa tasyaatmaana.m m.rtyuta uddhari.syati bahupaapaanyaavari.syati ceti jaanaatu|


tasmaad he priyatamaa.h, yuuya.m puurvva.m buddhvaa saavadhaanaasti.s.thata, adhaarmmikaa.naa.m bhraantisrotasaapah.rtaa.h svakiiyasusthiratvaat maa bhra"syata|


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्