Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 taad.r"sa.m j naanam uurddhvaad aagata.m nahi kintu paarthiva.m "sariiri bhautika nca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তাদৃশং জ্ঞানম্ ঊৰ্দ্ধ্ৱাদ্ আগতং নহি কিন্তু পাৰ্থিৱং শৰীৰি ভৌতিকঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তাদৃশং জ্ঞানম্ ঊর্দ্ধ্ৱাদ্ আগতং নহি কিন্তু পার্থিৱং শরীরি ভৌতিকঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တာဒၖၑံ ဇ္ဉာနမ် ဦရ္ဒ္ဓွာဒ် အာဂတံ နဟိ ကိန္တု ပါရ္ထိဝံ ၑရီရိ ဘော်တိကဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaM zarIri bhautikanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:15
30 अन्तरसन्दर्भाः  

tenaiva prabhustamayathaarthak.rtam adhii"sa.m tadbuddhinaipu.nyaat pra"sa"sa.msa; ittha.m diiptiruupasantaanebhya etatsa.msaarasya santaanaa varttamaanakaale.adhikabuddhimanto bhavanti|


ii"svaro jagato lokaan da.n.dayitu.m svaputra.m na pre.sya taan paritraatu.m pre.sitavaan|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


he narakin dharmmadve.sin kau.tilyadu.skarmmaparipuur.na, tva.m ki.m prabho.h satyapathasya viparyyayakara.naat kadaapi na nivartti.syase?


yata ii"svaro j naanavatastrapayitu.m muurkhalokaan rocitavaan balaani ca trapayitum ii"svaro durbbalaan rocitavaan|


praa.nii manu.sya ii"svariiyaatmana.h "sik.saa.m na g.rhlaati yata aatmikavicaare.na saa vicaaryyeti heto.h sa taa.m pralaapamiva manyate boddhu nca na "saknoti|


yasmaadihalokasya j naanam ii"svarasya saak.saat muu.dhatvameva| etasmin likhitamapyaaste, tiik.s.naa yaa j naaninaa.m buddhistayaa taan dharatii"svara.h|


yu.smanmadhye maatsaryyavivaadabhedaa bhavanti tata.h ki.m "saariirikaacaari.no naadhve maanu.sikamaarge.na ca na caratha?


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


te.saa.m "se.sada"saa sarvvanaa"sa udara"sce"svaro lajjaa ca "slaaghaa p.rthivyaa nca lagna.m mana.h|


"sayataanasya "saktiprakaa"sanaad vinaa"syamaanaanaa.m madhye sarvvavidhaa.h paraakramaa bhramikaa aa"scaryyakriyaa lak.sa.naanyadharmmajaataa sarvvavidhaprataara.naa ca tasyopasthite.h phala.m bhavi.syati;


pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat


yat ki ncid uttama.m daana.m puur.no vara"sca tat sarvvam uurddhvaad arthato yasmin da"saantara.m parivarttanajaatacchaayaa vaa naasti tasmaad diiptyaakaraat pituravarohati|


yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


ete lokaa.h svaan p.rthak kurvvanta.h saa.msaarikaa aatmahiinaa"sca santi|


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


aparam ava"si.s.taan thuyaatiirasthalokaan arthato yaavantastaa.m "sik.saa.m na dhaarayanti ye ca kai"scit "sayataanasya gambhiiraarthaa ucyante taan ye naavagatavantastaanaha.m vadaami yu.smaasu kamapyapara.m bhaara.m naaropayi.syaami;


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्