Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekaakitvaat m.rta evaaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तद्वत् प्रत्ययो यदि कर्म्मभि र्युक्तो न भवेत् तर्ह्येकाकित्वात् मृत एवास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তদ্ৱৎ প্ৰত্যযো যদি কৰ্ম্মভি ৰ্যুক্তো ন ভৱেৎ তৰ্হ্যেকাকিৎৱাৎ মৃত এৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তদ্ৱৎ প্রত্যযো যদি কর্ম্মভি র্যুক্তো ন ভৱেৎ তর্হ্যেকাকিৎৱাৎ মৃত এৱাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တဒွတ် ပြတျယော ယဒိ ကရ္မ္မဘိ ရျုက္တော န ဘဝေတ် တရှျေကာကိတွာတ် မၖတ ဧဝါသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tadvat pratyayO yadi karmmabhi ryuktO na bhavEt tarhyEkAkitvAt mRta EvAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:17
9 अन्तरसन्दर्भाः  

idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


apara.m yadyaham annadaanena sarvvasva.m tyajeya.m daahanaaya sva"sariira.m samarpayeya nca kintu yadi premahiino bhaveya.m tarhi tatsarvva.m madartha.m ni.sphala.m bhavati|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


he mama bhraatara.h, mama pratyayo.astiiti ya.h kathayati tasya karmmaa.ni yadi na vidyanta tarhi tena ki.m phala.m? tena pratyayena ki.m tasya paritraa.na.m bhavitu.m "saknoti?


ataevaatmahiino deho yathaa m.rto.asti tathaiva karmmahiina.h pratyayo.api m.rto.asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्