Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ke.sucid bhraat.r.su bhaginii.su vaa vasanahiine.su praatyahikaahaarahiine.su ca satsu yu.smaaka.m ko.api tebhya.h "sariiraartha.m prayojaniiyaani dravyaa.ni na datvaa yadi taan vadet,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কেষুচিদ্ ভ্ৰাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্ৰাত্যহিকাহাৰহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শৰীৰাৰ্থং প্ৰযোজনীযানি দ্ৰৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কেষুচিদ্ ভ্রাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্রাত্যহিকাহারহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শরীরার্থং প্রযোজনীযানি দ্রৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကေၐုစိဒ် ဘြာတၖၐု ဘဂိနီၐု ဝါ ဝသနဟီနေၐု ပြာတျဟိကာဟာရဟီနေၐု စ သတ္သု ယုၐ္မာကံ ကော'ပိ တေဘျး ၑရီရာရ္ထံ ပြယောဇနီယာနိ ဒြဝျာဏိ န ဒတွာ ယဒိ တာန် ဝဒေတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kESucid bhrAtRSu bhaginISu vA vasanahInESu prAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaH zarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:15
11 अन्तरसन्दर्भाः  

daridraa.h sarvvadaa yu.smaabhi.h saha ti.s.thanti, tasmaad yuuya.m yadecchatha tadaiva taanupakarttaa.m "saknutha, kintvaha.m yubhaabhi.h saha nirantara.m na ti.s.thaami|


tata.h sovaadiit yasya dve vasane vidyete sa vastrahiinaayaika.m vitaratu ki.m nca yasya khaadyadravya.m vidyate sopi tathaiva karotu|


tasmaad anyade"siiyalokai.h saarddha.m vivaadasyopasthitatvaat te ta.m hantum ace.s.tanta|


bahava"sca prastaraaghaatai rhataa.h karapatrai rvaa vidiir.naa yantrai rvaa kli.s.taa.h kha"ngadhaarai rvaa vyaapaaditaa.h| te me.saa.naa.m chaagaanaa.m vaa carmmaa.ni paridhaaya diinaa.h pii.ditaa du.hkhaarttaa"scaabhraamyan|


he mama priyabhraatara.h, "s.r.nuta, sa.msaare ye daridraastaan ii"svaro vi"svaasena dhanina.h svapremakaaribhya"sca prati"srutasya raajyasyaadhikaari.na.h karttu.m ki.m na variitavaan? kintu daridro yu.smaabhiravaj naayate|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्