Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu ya.h ka"scit sviiyamanovaa nchayaak.r.syate lobhyate ca tasyaiva pariik.saa bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যঃ কশ্চিৎ স্ৱীযমনোৱাঞ্ছযাকৃষ্যতে লোভ্যতে চ তস্যৈৱ পৰীক্ষা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যঃ কশ্চিৎ স্ৱীযমনোৱাঞ্ছযাকৃষ্যতে লোভ্যতে চ তস্যৈৱ পরীক্ষা ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယး ကၑ္စိတ် သွီယမနောဝါဉ္ဆယာကၖၐျတေ လောဘျတေ စ တသျဲဝ ပရီက္ၐာ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yaH kazcit svIyamanOvAnjchayAkRSyatE lObhyatE ca tasyaiva parIkSA bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:14
24 अन्तरसन्दर्भाः  

kintvaasyaad yanniryaati, tad anta.hkara.naat niryaatatvaat manujamamedhya.m karoti|


etaani manu.syamapavitrii kurvvanti kintvaprak.saalitakare.na bhojana.m manujamamedhya.m na karoti|


tata.h para.m yii"su.h prataarake.na pariik.sito bhavitum aatmanaa praantaram aak.r.s.ta.h


kintvaha.m yu.smaan vadaami, yadi ka"scit kaamata.h kaa ncana yo.sita.m pa"syati, tarhi sa manasaa tadaiva vyabhicaritavaan|


yata.h paapa.m chidra.m praapya vyavasthitaade"sena maa.m va ncayitvaa tena maam ahan|


tarhi yat svaya.m hitak.rt tat ki.m mama m.rtyujanakam abhavat? nettha.m bhavatu; kintu paapa.m yat paatakamiva prakaa"sate tathaa nide"sena paapa.m yadatiiva paatakamiva prakaa"sate tadartha.m hitopaayena mama mara.nam ajanayat|


tasmaat puurvvakaalikaacaarakaarii ya.h puraatanapuru.so maayaabhilaa.sai rna"syati ta.m tyaktvaa yu.smaabhi rmaanasikabhaavo nuutaniikarttavya.h,


kintu yaavad adyanaamaa samayo vidyate taavad yu.smanmadhye ko.api paapasya va ncanayaa yat ka.thoriik.rto na bhavet tadartha.m pratidina.m parasparam upadi"sata|


ii"svaro maa.m pariik.sata iti pariik.saasamaye ko.api na vadatu yata.h paapaaye"svarasya pariik.saa na bhavati sa ca kamapi na pariik.sate|


tasmaat saa manovaa nchaa sagarbhaa bhuutvaa du.sk.rti.m prasuute du.sk.rti"sca pari.naama.m gatvaa m.rtyu.m janayati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्