Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tacca duu.sya.m varttamaanasamayasya d.r.s.taanta.h, yato heto.h saamprata.m sa.m"sodhanakaala.m yaavad yanniruupita.m tadanusaaraat sevaakaari.no maanasikasiddhikara.ne.asamarthaabhi.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तच्च दूष्यं वर्त्तमानसमयस्य दृष्टान्तः, यतो हेतोः साम्प्रतं संशोधनकालं यावद् यन्निरूपितं तदनुसारात् सेवाकारिणो मानसिकसिद्धिकरणेऽसमर्थाभिः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তচ্চ দূষ্যং ৱৰ্ত্তমানসমযস্য দৃষ্টান্তঃ, যতো হেতোঃ সাম্প্ৰতং সংশোধনকালং যাৱদ্ যন্নিৰূপিতং তদনুসাৰাৎ সেৱাকাৰিণো মানসিকসিদ্ধিকৰণেঽসমৰ্থাভিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তচ্চ দূষ্যং ৱর্ত্তমানসমযস্য দৃষ্টান্তঃ, যতো হেতোঃ সাম্প্রতং সংশোধনকালং যাৱদ্ যন্নিরূপিতং তদনুসারাৎ সেৱাকারিণো মানসিকসিদ্ধিকরণেঽসমর্থাভিঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တစ္စ ဒူၐျံ ဝရ္တ္တမာနသမယသျ ဒၖၐ္ဋာန္တး, ယတော ဟေတေား သာမ္ပြတံ သံၑောဓနကာလံ ယာဝဒ် ယန္နိရူပိတံ တဒနုသာရာတ် သေဝါကာရိဏော မာနသိကသိဒ္ဓိကရဏေ'သမရ္ထာဘိး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tacca dUSyaM varttamAnasamayasya dRSTAntaH, yatO hEtOH sAmprataM saMzOdhanakAlaM yAvad yannirUpitaM tadanusArAt sEvAkAriNO mAnasikasiddhikaraNE'samarthAbhiH

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:9
16 अन्तरसन्दर्भाः  

tathaapyaadamaa yaad.r"sa.m paapa.m k.rta.m taad.r"sa.m paapa.m yai rnaakaari aadamam aarabhya muusaa.m yaavat te.saamapyupari m.rtyuu raajatvam akarot sa aadam bhaavyaadamo nidar"sanamevaaste|


tarhi vyavasthaa kim ii"svarasya pratij naanaa.m viruddhaa? tanna bhavatu| yasmaad yadi saa vyavasthaa jiivanadaanesamarthaabhavi.syat tarhi vyavasthayaiva pu.nyalaabho.abhavi.syat|


aparam ekaiko yaajaka.h pratidinam upaasanaa.m kurvvan yai"sca paapaani naa"sayitu.m kadaapi na "sakyante taad.r"saan ekaruupaan baliin puna.h punaruts.rjan ti.s.thati|


yata ii"svaro m.rtaanapyutthaapayitu.m "saknotiiti sa mene tasmaat sa upamaaruupa.m ta.m lebhe|


ya.h ka"scit mahaayaajako bhavati sa maanavaanaa.m madhyaat niita.h san maanavaanaa.m k.rta ii"svarodde"syavi.saye.arthata upahaaraa.naa.m paapaarthakabaliinaa nca daana niyujyate|


apara.m yasya sambandhe lokaa vyavasthaa.m labdhavantastena leviiyayaajakavarge.na yadi siddhi.h samabhavi.syat tarhi haaro.nasya "sre.nyaa madhyaad yaajaka.m na niruupye"svare.na malkii.sedaka.h "sre.nyaa madhyaad aparasyaikasya yaajakasyotthaapana.m kuta aava"syakam abhavi.syat?


ki nca sa yadi p.rthivyaam asthaasyat tarhi yaajako naabhavi.syat, yato ye vyavasthaanusaaraat naivedyaani dadatyetaad.r"saa yaajakaa vidyante|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


tannidar"sana ncaavagaahana.m (arthata.h "saariirikamalinataayaa yastyaaga.h sa nahi kintvii"svaraayottamasa.mvedasya yaa prataj naa saiva) yii"sukhrii.s.tasya punarutthaanenedaaniim asmaan uttaarayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्