Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 8:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 anena ta.m niyama.m nuutana.m gaditvaa sa prathama.m niyama.m puraataniik.rtavaan; yacca puraatana.m jiir.naa nca jaata.m tasya lopo nika.to .abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনেন তং নিযমং নূতনং গদিৎৱা স প্ৰথমং নিযমং পুৰাতনীকৃতৱান্; যচ্চ পুৰাতনং জীৰ্ণাঞ্চ জাতং তস্য লোপো নিকটো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনেন তং নিযমং নূতনং গদিৎৱা স প্রথমং নিযমং পুরাতনীকৃতৱান্; যচ্চ পুরাতনং জীর্ণাঞ্চ জাতং তস্য লোপো নিকটো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနေန တံ နိယမံ နူတနံ ဂဒိတွာ သ ပြထမံ နိယမံ ပုရာတနီကၖတဝါန်; ယစ္စ ပုရာတနံ ဇီရ္ဏာဉ္စ ဇာတံ တသျ လောပေါ နိကဋော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anEna taM niyamaM nUtanaM gaditvA sa prathamaM niyamaM purAtanIkRtavAn; yacca purAtanaM jIrNAnjca jAtaM tasya lOpO nikaTO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 8:13
15 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vaak kadaapi na lopsyate|


atha bhojanaante taad.r"sa.m paatra.m g.rhiitvaavadat, yu.smatk.rte paatita.m yanmama rakta.m tena nir.niitanavaniyamaruupa.m paanapaatramida.m|


premno lopa.h kadaapi na bhavi.syati, ii"svariiyaade"sakathana.m lopsyate parabhaa.saabhaa.sa.na.m nivartti.syate j naanamapi lopa.m yaasyati|


tena vaya.m nuutananiyamasyaarthato .ak.sarasa.msthaanasya tannahi kintvaatmana eva sevanasaamarthya.m praaptaa.h| ak.sarasa.msthaana.m m.rtyujanaka.m kintvaatmaa jiivanadaayaka.h|


kenacit khrii.s.ta aa"srite nuutanaa s.r.s.ti rbhavati puraatanaani lupyante pa"sya nikhilaani naviinaani bhavanti|


ime vina.mk.syatastvantu nityamevaavati.s.thase| idantu sakala.m vi"sva.m sa.mjari.syati vastravat|


nuutananiyamasya madhyastho yii"su.h, apara.m haabilo raktaat "sreya.h pracaaraka.m prok.sa.nasya rakta ncaite.saa.m sannidhau yuuyam aagataa.h|


"parame"sa ida.m "sepe na ca tasmaannivartsyate| tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|"


kintvidaaniim asau tasmaat "sre.s.tha.m sevakapada.m praaptavaan yata.h sa "sre.s.thapratij naabhi.h sthaapitasya "sre.s.thaniyamasya madhyastho.abhavat|


kintu sa do.samaaropayan tebhya.h kathayati, yathaa, "parame"svara ida.m bhaa.sate pa"sya yasmin samaye.aham israayelava.m"sena yihuudaava.m"sena ca saarddham eka.m naviina.m niyama.m sthiriikari.syaamyetaad.r"sa.h samaya aayaati|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्