Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tatraivaasmaakam agrasaro yii"su.h pravi"sya malkii.sedaka.h "sre.nyaa.m nityasthaayii yaajako.abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 तत्रैवास्माकम् अग्रसरो यीशुः प्रविश्य मल्कीषेदकः श्रेण्यां नित्यस्थायी याजकोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 তত্ৰৈৱাস্মাকম্ অগ্ৰসৰো যীশুঃ প্ৰৱিশ্য মল্কীষেদকঃ শ্ৰেণ্যাং নিত্যস্থাযী যাজকোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 তত্রৈৱাস্মাকম্ অগ্রসরো যীশুঃ প্রৱিশ্য মল্কীষেদকঃ শ্রেণ্যাং নিত্যস্থাযী যাজকোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတြဲဝါသ္မာကမ် အဂြသရော ယီၑုး ပြဝိၑျ မလ္ကီၐေဒကး ၑြေဏျာံ နိတျသ္ထာယီ ယာဇကော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatraivAsmAkam agrasarO yIzuH pravizya malkISEdakaH zrENyAM nityasthAyI yAjakO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:20
20 अन्तरसन्दर्भाः  

apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


asmaaka.m prabho ryii"so.h khrii.s.tasya taata ii"svaro dhanyo bhavatu; yata.h sa khrii.s.tenaasmabhya.m sarvvam aadhyaatmika.m svargiiyavara.m dattavaan|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


apara nca yasmai yena ca k.rtsna.m vastu s.r.s.ta.m vidyate bahusantaanaanaa.m vibhavaayaanayanakaale te.saa.m paritraa.naagrasarasya du.hkhabhogena siddhiikara.namapi tasyopayuktam abhavat|


ato heto.h sa yathaa k.rpaavaan prajaanaa.m paapa"sodhanaartham ii"svarodde"syavi.saye vi"svaasyo mahaayaajako bhavet tadartha.m sarvvavi.saye svabhraat.r.naa.m sad.r"siibhavana.m tasyocitam aasiit|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


tasmaat sa malkii.sedaka.h "sre.niibhukto mahaayaajaka ii"svare.naakhyaata.h|


tadvad anyagiite.apiidamukta.m, tva.m malkii.sedaka.h "sre.nyaa.m yaajako.asi sadaatana.h|


kathyamaanaanaa.m vaakyaanaa.m saaro.ayam asmaakam etaad.r"sa eko mahaayaajako.asti ya.h svarge mahaamahimna.h si.mhaasanasya dak.si.napaar"svo samupavi.s.tavaan


chaagaanaa.m govatsaanaa.m vaa rudhiram anaadaaya sviiyarudhiram aadaayaikak.rtva eva mahaapavitrasthaana.m pravi"syaanantakaalikaa.m mukti.m praaptavaan|


yata.h khrii.s.ta.h satyapavitrasthaanasya d.r.s.taantaruupa.m hastak.rta.m pavitrasthaana.m na pravi.s.tavaan kintvasmannimittam idaaniim ii"svarasya saak.saad upasthaatu.m svargameva pravi.s.ta.h|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


he "si"sava.h, yuuya.m tasya naamnaa paapak.samaa.m praaptavantastasmaad aha.m yu.smaan prati likhaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्