Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 ata.h "sithilaa na bhavata kintu ye vi"svaasena sahi.s.nutayaa ca pratij naanaa.m phalaadhikaari.no jaataaste.saam anugaamino bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অতঃ শিথিলা ন ভৱত কিন্তু যে ৱিশ্ৱাসেন সহিষ্ণুতযা চ প্ৰতিজ্ঞানাং ফলাধিকাৰিণো জাতাস্তেষাম্ অনুগামিনো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অতঃ শিথিলা ন ভৱত কিন্তু যে ৱিশ্ৱাসেন সহিষ্ণুতযা চ প্রতিজ্ঞানাং ফলাধিকারিণো জাতাস্তেষাম্ অনুগামিনো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အတး ၑိထိလာ န ဘဝတ ကိန္တု ယေ ဝိၑွာသေန သဟိၐ္ဏုတယာ စ ပြတိဇ္ဉာနာံ ဖလာဓိကာရိဏော ဇာတာသ္တေၐာမ် အနုဂါမိနော ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ataH zithilA na bhavata kintu yE vizvAsEna sahiSNutayA ca pratijnjAnAM phalAdhikAriNO jAtAstESAm anugAminO bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:12
36 अन्तरसन्दर्भाः  

"ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki.m yu.smaabhi rnaapaa.thi? kintvii"svaro jiivataam ii"svara:, sa m.rtaanaamii"svaro nahi|


tadaa tasya prabhu.h pratyavadat re du.s.taalasa daasa, yatraaha.m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa.mg.rhlaamiiti cedajaanaastarhi


kiyatkaalaatpara.m sa daridra.h praa.naan jahau; tata.h svargiiyaduutaasta.m niitvaa ibraahiima.h kro.da upave"sayaamaasu.h|


kintu ye "srutvaa saralai.h "suddhai"scaanta.hkara.nai.h kathaa.m g.rhlanti dhairyyam avalambya phalaanyutpaadayanti ca ta evottamam.rtsvaruupaa.h|


tathaa kaaryye niraalasyaa manasi ca sodyogaa.h santa.h prabhu.m sevadhvam|


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


tasmaad yu.smaabhi ryaavanta upadravakle"saa.h sahyante te.su yad dheैryya.m ya"sca vi"svaasa.h prakaa"syate tatkaara.naad vayam ii"svariiyasamiti.su yu.smaabhi.h "slaaghaamahe|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


yato yuuya.m yene"svarasyecchaa.m paalayitvaa pratij naayaa.h phala.m labhadhva.m tadartha.m yu.smaabhi rdhairyyaavalambana.m karttavya.m|


vi"svaasaat te raajyaani va"siik.rtavanto dharmmakarmmaa.ni saadhitavanta.h pratij naanaa.m phala.m labdhavanta.h si.mhaanaa.m mukhaani ruddhavanto


ato hetoretaavatsaak.simeghai rve.s.titaa.h santo vayamapi sarvvabhaaram aa"subaadhaka.m paapa nca nik.sipyaasmaaka.m gamanaaya niruupite maarge dhairyye.na dhaavaama|


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


tamadhyasmaaka.m bahukathaa.h kathayitavyaa.h kintu taa.h stabdhakar.nai ryu.smaabhi rdurgamyaa.h|


anena prakaare.na sa sahi.s.nutaa.m vidhaaya tasyaa.h pratyaa"saayaa.h phala.m labdhavaan|


yato yu.smaaka.m vi"svaasasya pariik.sitatvena dhairyya.m sampaadyata iti jaaniitha|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


yo jano .aparaan vandiik.rtya nayati sa svaya.m vandiibhuuya sthaanaantara.m gami.syati, ya"sca kha"ngena hanti sa svaya.m kha"ngena ghaani.syate| atra pavitralokaanaa.m sahi.s.nutayaa vi"svaasena ca prakaa"sitavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्