Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 tad vi"sraamasthaana.m vi"svaasibhirasmaabhi.h pravi"syate yatastenokta.m, "aha.m kopaat "sapatha.m k.rtavaan ima.m, pravek.syate janairetai rna vi"sraamasthala.m mama|" kintu tasya karmmaa.ni jagata.h s.r.s.tikaalaat samaaptaani santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तद् विश्रामस्थानं विश्वासिभिरस्माभिः प्रविश्यते यतस्तेनोक्तं, "अहं कोपात् शपथं कृतवान् इमं, प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" किन्तु तस्य कर्म्माणि जगतः सृष्टिकालात् समाप्तानि सन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদ্ ৱিশ্ৰামস্থানং ৱিশ্ৱাসিভিৰস্মাভিঃ প্ৰৱিশ্যতে যতস্তেনোক্তং, "অহং কোপাৎ শপথং কৃতৱান্ ইমং, প্ৰৱেক্ষ্যতে জনৈৰেতৈ ৰ্ন ৱিশ্ৰামস্থলং মম| " কিন্তু তস্য কৰ্ম্মাণি জগতঃ সৃষ্টিকালাৎ সমাপ্তানি সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদ্ ৱিশ্রামস্থানং ৱিশ্ৱাসিভিরস্মাভিঃ প্রৱিশ্যতে যতস্তেনোক্তং, "অহং কোপাৎ শপথং কৃতৱান্ ইমং, প্রৱেক্ষ্যতে জনৈরেতৈ র্ন ৱিশ্রামস্থলং মম| " কিন্তু তস্য কর্ম্মাণি জগতঃ সৃষ্টিকালাৎ সমাপ্তানি সন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒ် ဝိၑြာမသ္ထာနံ ဝိၑွာသိဘိရသ္မာဘိး ပြဝိၑျတေ ယတသ္တေနောက္တံ, "အဟံ ကောပါတ် ၑပထံ ကၖတဝါန် ဣမံ, ပြဝေက္ၐျတေ ဇနဲရေတဲ ရ္န ဝိၑြာမသ္ထလံ မမ၊ " ကိန္တု တသျ ကရ္မ္မာဏိ ဇဂတး သၖၐ္ဋိကာလာတ် သမာပ္တာနိ သန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tad vizrAmasthAnaM vizvAsibhirasmAbhiH pravizyatE yatastEnOktaM, "ahaM kOpAt zapathaM kRtavAn imaM, pravEkSyatE janairEtai rna vizrAmasthalaM mama|" kintu tasya karmmANi jagataH sRSTikAlAt samAptAni santi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:3
15 अन्तरसन्दर्भाः  

etena d.r.s.taantiiyena vaakyena vyaadaaya vadana.m nija.m| aha.m prakaa"sayi.syaami guptavaakya.m puraabhava.m| yadetadvacana.m bhavi.syadvaadinaa proktamaasiit, tat siddhamabhavat|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


iti hetoraha.m kopaat "sapatha.m k.rtavaan ima.m| prevek.syate janairetai rna vi"sraamasthala.m mama||"


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्