Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 asmaaka.m yo mahaayaajako .asti so.asmaaka.m du.hkhai rdu.hkhito bhavitum a"sakto nahi kintu paapa.m vinaa sarvvavi.saye vayamiva pariik.sita.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অস্মাকং যো মহাযাজকো ঽস্তি সোঽস্মাকং দুঃখৈ ৰ্দুঃখিতো ভৱিতুম্ অশক্তো নহি কিন্তু পাপং ৱিনা সৰ্ৱ্ৱৱিষযে ৱযমিৱ পৰীক্ষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অস্মাকং যো মহাযাজকো ঽস্তি সোঽস্মাকং দুঃখৈ র্দুঃখিতো ভৱিতুম্ অশক্তো নহি কিন্তু পাপং ৱিনা সর্ৱ্ৱৱিষযে ৱযমিৱ পরীক্ষিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အသ္မာကံ ယော မဟာယာဇကော 'သ္တိ သော'သ္မာကံ ဒုးခဲ ရ္ဒုးခိတော ဘဝိတုမ် အၑက္တော နဟိ ကိန္တု ပါပံ ဝိနာ သရွွဝိၐယေ ဝယမိဝ ပရီက္ၐိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:15
20 अन्तरसन्दर्भाः  

pratyaa"saa nca kari.syanti tannaamni bhinnade"sajaa.h|


tata.h para.m yii"su.h prataarake.na pariik.sito bhavitum aatmanaa praantaram aak.r.s.ta.h


apara nca yuya.m mama pariik.saakaale prathamamaarabhya mayaa saha sthitaa


ki nca taani sarvvadinaani bhojana.m vinaa sthitatvaat kaale puur.ne sa k.sudhitavaan|


mayi paapamastiiti pramaa.na.m yu.smaaka.m ko daatu.m "saknoti? yadyaha.m tathyavaakya.m vadaami tarhi kuto maa.m na pratitha?


yasmaacchaariirasya durbbalatvaad vyavasthayaa yat karmmaasaadhyam ii"svaro nijaputra.m paapi"sariiraruupa.m paapanaa"sakabaliruupa nca pre.sya tasya "sariire paapasya da.n.da.m kurvvan tatkarmma saadhitavaan|


yato vaya.m tena yad ii"svariiyapu.nya.m bhavaamastadartha.m paapena saha yasya j naateya.m naasiit sa eva tenaasmaaka.m vinimayena paapa.h k.rta.h|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


sa caaj naanaa.m bhraantaanaa nca lokaanaa.m du.hkhena du.hkhii bhavitu.m "saknoti, yato heto.h sa svayamapi daurbbalyave.s.tito bhavati|


aparam asmaaka.m taad.r"samahaayaajakasya prayojanamaasiid ya.h pavitro .ahi.msako ni.skala"nka.h paapibhyo bhinna.h svargaadapyucciik.rta"sca syaat|


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


sa kimapi paapa.m na k.rtavaan tasya vadane kaapi chalasya kathaa naasiit|


apara.m so .asmaaka.m paapaanyapaharttu.m praakaa"sataitad yuuya.m jaaniitha, paapa nca tasmin na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्