Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 apara.m tadvi"sraamapraapte.h pratij naa yadi ti.s.thati tarhyasmaaka.m ka"scit cet tasyaa.h phalena va ncito bhavet vayam etasmaad bibhiima.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰং তদ্ৱিশ্ৰামপ্ৰাপ্তেঃ প্ৰতিজ্ঞা যদি তিষ্ঠতি তৰ্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরং তদ্ৱিশ্রামপ্রাপ্তেঃ প্রতিজ্ঞা যদি তিষ্ঠতি তর্হ্যস্মাকং কশ্চিৎ চেৎ তস্যাঃ ফলেন ৱঞ্চিতো ভৱেৎ ৱযম্ এতস্মাদ্ বিভীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရံ တဒွိၑြာမပြာပ္တေး ပြတိဇ္ဉာ ယဒိ တိၐ္ဌတိ တရှျသ္မာကံ ကၑ္စိတ် စေတ် တသျား ဖလေန ဝဉ္စိတော ဘဝေတ် ဝယမ် ဧတသ္မာဒ် ဗိဘီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM tadvizrAmaprAptEH pratijnjA yadi tiSThati tarhyasmAkaM kazcit cEt tasyAH phalEna vanjcitO bhavEt vayam EtasmAd bibhImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 4:1
28 अन्तरसन्दर्भाः  

kintu prabhuraagantu.m vilambata iti manasi cintayitvaa yo du.s.to daaso


ata.h sve.saa.m paapamocanaartha.m kheda.m k.rtvaa manaa.msi parivarttayadhva.m, tasmaad ii"svaraat saantvanaapraapte.h samaya upasthaasyati;


bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|


te.saa.m kopi prabhedo naasti, yata.h sarvvaeva paapina ii"svariiyatejohiinaa"sca jaataa.h|


ataeva ya.h ka"scid susthira.mmanya.h sa yanna patet tatra saavadhaano bhavatu|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


yadi vaya.m na vi"svaasaamastarhi sa vi"svaasyasti.s.thati yata.h svam apahnotu.m na "saknoti|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|


iti hetoraha.m kopaat "sapatha.m k.rtavaan ima.m| prevek.syate janairetai rna vi"sraamasthala.m mama||"


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


ata ii"svarasya prajaabhi.h karttavya eko vi"sraamasti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्