Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে ভ্ৰাতৰঃ সাৱধানা ভৱত, অমৰেশ্ৱৰাৎ নিৱৰ্ত্তকো যোঽৱিশ্ৱাসস্তদ্যুক্তং দুষ্টান্তঃকৰণং যুষ্মাকং কস্যাপি ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে ভ্রাতরঃ সাৱধানা ভৱত, অমরেশ্ৱরাৎ নিৱর্ত্তকো যোঽৱিশ্ৱাসস্তদ্যুক্তং দুষ্টান্তঃকরণং যুষ্মাকং কস্যাপি ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ဘြာတရး သာဝဓာနာ ဘဝတ, အမရေၑွရာတ် နိဝရ္တ္တကော ယော'ဝိၑွာသသ္တဒျုက္တံ ဒုၐ္ဋာန္တးကရဏံ ယုၐ္မာကံ ကသျာပိ န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE bhrAtaraH sAvadhAnA bhavata, amarEzvarAt nivarttakO yO'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:12
37 अन्तरसन्दर्भाः  

tadaanii.m yii"sustaanavocat, avadhadvva.m, kopi yu.smaan na bhramayet|


pa"syata gha.tanaata.h puurvva.m sarvvakaaryyasya vaarttaa.m yu.smabhyamadaam, yuuya.m saavadhaanaasti.s.thata|


ata.h sa samaya.h kadaa bhavi.syati, etajj naanaabhaavaad yuuya.m saavadhaanaasti.s.thata, satarkaa"sca bhuutvaa praarthayadhva.m;


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


tadaa sa jagaada, saavadhaanaa bhavata yathaa yu.smaaka.m bhrama.m kopi na janayati, khii.s.tohamityuktvaa mama naamraa bahava upasthaasyanti sa kaala.h praaye.nopasthita.h, te.saa.m pa"scaanmaa gacchata|


yata ii"svaro yadi svaabhaavikii.h "saakhaa na rak.sati tarhi saavadhaano bhava cet tvaamapi na sthaapayati|


ataeva ya.h ka"scid susthira.mmanya.h sa yanna patet tatra saavadhaano bhavatu|


saavadhaanaa bhavata maanu.sika"sik.saata ihalokasya var.namaalaata"scotpannaa khrii.s.tasya vipak.saa yaa dar"sanavidyaa mithyaaprataara.naa ca tayaa ko.api yu.smaaka.m k.sati.m na janayatu|


yato yu.smanmadhye vaya.m kiid.r"sa.m prave"sa.m praaptaa yuuya nca katha.m pratimaa vihaaye"svara.m pratyaavarttadhvam amara.m satyamii"svara.m sevitu.m


"pu.nyavaan jano vi"svaasena jiivi.syati kintu yadi nivarttate tarhi mama manastasmin na to.sa.m yaasyati|"


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


kintu siiyonparvvato .amare"svarasya nagara.m svargasthayiruu"saalamam ayutaani divyaduutaa.h


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


avaadi.sam ime lokaa bhraantaanta.hkara.naa.h sadaa| maamakiinaani vartmaani parijaananti no ime|


ataste tat sthaana.m prave.s.tum avi"svaasaat naa"saknuvan iti vaya.m viik.saamahe|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्