Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 yata.h paavaka.h puuyamaanaa"sca sarvve ekasmaadevotpannaa bhavanti, iti heto.h sa taan bhraat.rn vaditu.m na lajjate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যতঃ পাৱকঃ পূযমানাশ্চ সৰ্ৱ্ৱে একস্মাদেৱোৎপন্না ভৱন্তি, ইতি হেতোঃ স তান্ ভ্ৰাতৃন্ ৱদিতুং ন লজ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যতঃ পাৱকঃ পূযমানাশ্চ সর্ৱ্ৱে একস্মাদেৱোৎপন্না ভৱন্তি, ইতি হেতোঃ স তান্ ভ্রাতৃন্ ৱদিতুং ন লজ্জতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယတး ပါဝကး ပူယမာနာၑ္စ သရွွေ ဧကသ္မာဒေဝေါတ္ပန္နာ ဘဝန္တိ, ဣတိ ဟေတေား သ တာန် ဘြာတၖန် ဝဒိတုံ န လဇ္ဇတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yataH pAvakaH pUyamAnAzca sarvvE EkasmAdEvOtpannA bhavanti, iti hEtOH sa tAn bhrAtRn vadituM na lajjatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:11
19 अन्तरसन्दर्भाः  

tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


yii"sustaa avaadiit, maa bibhiita, yuuya.m gatvaa mama bhraat.rn gaaliila.m yaatu.m vadata, tatra te maa.m drak.syanti|


ete.saa.m vyabhicaari.naa.m paapinaa nca lokaanaa.m saak.saad yadi kopi maa.m matkathaa nca lajjaaspada.m jaanaati tarhi manujaputro yadaa dharmmaduutai.h saha pitu.h prabhaave.naagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


puna rya.h ka"scin maa.m mama vaakya.m vaa lajjaaspada.m jaanaati manu.syaputro yadaa svasya pitu"sca pavitraa.naa.m duutaanaa nca tejobhi.h parive.s.tita aagami.syati tadaa sopi ta.m lajjaaspada.m j naasyati|


te.saa.m hitaartha.m yathaaha.m sva.m pavitriikaromi tathaa satyakathayaa tepi pavitriibhavantu|


he pitaste.saa.m sarvve.saam ekatva.m bhavatu tava yathaa mayi mama ca yathaa tvayyekatva.m tathaa te.saamapyaavayorekatva.m bhavatu tena tva.m maa.m preritavaan iti jagato lokaa.h pratiyantu|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


sa bhuuma.n.dale nivaasaartham ekasmaat "so.nitaat sarvvaan manu.syaan s.r.s.tvaa te.saa.m puurvvaniruupitasamaya.m vasatisiimaa nca niracinot;


kintu so.asmaaka.m kasmaaccidapi duure ti.s.thatiiti nahi, vaya.m tena ni"svasanapra"svasanagamanaagamanapraa.nadhaara.naani kurmma.h, puुna"sca yu.smaakameva katipayaa.h kavaya.h kathayanti ‘tasya va.m"saa vaya.m smo hi` iti|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


tena mano.abhilaa.se.na ca vaya.m yii"sukhrii.s.tasyaikak.rtva.h sva"sariirotsargaat pavitriik.rtaa abhavaama|


yata ekena balidaanena so.anantakaalaartha.m puuyamaanaan lokaan saadhitavaan|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


tasmaad yii"surapi yat svarudhire.na prajaa.h pavitriikuryyaat tadartha.m nagaradvaarasya bahi rm.rti.m bhuktavaan|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्