Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 yu.smaaka.m ye naayakaa yu.smabhyam ii"svarasya vaakya.m kathitavantaste yu.smaabhi.h smaryyantaa.m te.saam aacaarasya pari.naamam aalocya yu.smaabhiste.saa.m vi"svaaso.anukriyataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासोऽनुक्रियतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মাকং যে নাযকা যুষ্মভ্যম্ ঈশ্ৱৰস্য ৱাক্যং কথিতৱন্তস্তে যুষ্মাভিঃ স্মৰ্য্যন্তাং তেষাম্ আচাৰস্য পৰিণামম্ আলোচ্য যুষ্মাভিস্তেষাং ৱিশ্ৱাসোঽনুক্ৰিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মাকং যে নাযকা যুষ্মভ্যম্ ঈশ্ৱরস্য ৱাক্যং কথিতৱন্তস্তে যুষ্মাভিঃ স্মর্য্যন্তাং তেষাম্ আচারস্য পরিণামম্ আলোচ্য যুষ্মাভিস্তেষাং ৱিশ্ৱাসোঽনুক্রিযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မာကံ ယေ နာယကာ ယုၐ္မဘျမ် ဤၑွရသျ ဝါကျံ ကထိတဝန္တသ္တေ ယုၐ္မာဘိး သ္မရျျန္တာံ တေၐာမ် အာစာရသျ ပရိဏာမမ် အာလောစျ ယုၐ္မာဘိသ္တေၐာံ ဝိၑွာသော'နုကြိယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmAkaM yE nAyakA yuSmabhyam Izvarasya vAkyaM kathitavantastE yuSmAbhiH smaryyantAM tESAm AcArasya pariNAmam AlOcya yuSmAbhistESAM vizvAsO'nukriyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:7
27 अन्तरसन्दर्भाः  

prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


tata.h prabhu.h provaaca, prabhu.h samucitakaale nijaparivaaraartha.m bhojyaparive.sa.naaya ya.m tatpade niyok.syati taad.r"so vi"svaasyo boddhaa karmmaadhii"sa.h kosti?


anantara.m yii"surekadaa gine.sarathdasya tiira utti.s.thati, tadaa lokaa ii"svariiyakathaa.m "srotu.m tadupari prapatitaa.h|


d.r.s.taantasyaasyaabhipraaya.h, ii"svariiyakathaa biijasvaruupaa|


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


ma.n.daliinaa.m praaciinavargaan niyujya praarthanopavaasau k.rtvaa yatprabhau te vya"svasan tasya haste taan samarpya


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


ataeva "srava.naad vi"svaasa ai"svaravaakyapracaaraat "srava.na nca bhavati|


maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


he bhraatara.h, yuuya.m sarvvasmin kaaryye maa.m smaratha mayaa ca yaad.rgupadi.s.taastaad.rgaacarathaitatkaara.naat mayaa pra"sa.msaniiyaa aadhbe|


he bhraatara.h, yuuya.m mamaanugaamino bhavata vaya nca yaad.rgaacara.nasya nidar"sanasvaruupaa bhavaamastaad.rgaacaari.no lokaan aalokayadhva.m|


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


yasmin samaye yuuyam asmaaka.m mukhaad ii"svare.na prati"sruta.m vaakyam alabhadhva.m tasmin samaye tat maanu.saa.naa.m vaakya.m na mattve"svarasya vaakya.m mattvaa g.rhiitavanta iti kaara.naad vaya.m nirantaram ii"svara.m dhanya.m vadaama.h, yatastad ii"svarasya vaakyam iti satya.m vi"svaasinaa.m yu.smaaka.m madhye tasya gu.na.h prakaa"sate ca|


yato vaya.m yu.smaabhi.h katham anukarttavyaastad yuuya.m svaya.m jaaniitha| yu.smaaka.m madhye vayam avihitaacaari.no naabhavaama,


atraasmaakam adhikaaro naastiittha.m nahi kintvasmaakam anukara.naaya yu.smaan d.r.s.taanta.m dar"sayitum icchantastad akurmma|


yata aatmaparivaaraan "saasitu.m yo na "saknoti tene"svarasya samitestattvaavadhaara.na.m katha.m kaari.syate?


yuuya.m svanaayakaanaam aaj naagraahi.no va"syaa"sca bhavata yato yairupanidhi.h pratidaatavyastaad.r"saa lokaa iva te yu.smadiiyaatmanaa.m rak.sa.naartha.m jaagrati, ataste yathaa saanandaastat kuryyu rna ca saarttasvaraa atra yatadhva.m yataste.saam aarttasvaro yu.smaakam i.s.tajanako na bhavet|


yu.smaaka.m sarvvaan naayakaan pavitralokaa.m"sca namaskuruta| aparam itaaliyaade"siiyaanaa.m namaskaara.m j naasyatha|


ata.h "sithilaa na bhavata kintu ye vi"svaasena sahi.s.nutayaa ca pratij naanaa.m phalaadhikaari.no jaataaste.saam anugaamino bhavata|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


anantara.m mayaa si.mhaasanaani d.r.s.taani tatra ye janaa upaavi"san tebhyo vicaarabhaaro .adiiyata; anantara.m yii"so.h saak.syasya kaara.naad ii"svaravaakyasya kaara.naacca ye.saa.m "sira"schedana.m k.rta.m pa"sostadiiyapratimaayaa vaa puujaa yai rna k.rtaa bhaale kare vaa kala"nko .api na dh.rtaste.saam aatmaano .api mayaa d.r.s.taa.h, te praaptajiivanaastadvar.sasahasra.m yaavat khrii.s.tena saarddha.m raajatvamakurvvan|


anantara.m pa ncamamudraayaa.m tena mocitaayaam ii"svaravaakyahetostatra saak.syadaanaacca cheditaanaa.m lokaanaa.m dehino vedyaa adho mayaad.r"syanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्