Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 yato .atraasmaaka.m sthaayi nagara.m na vidyate kintu bhaavi nagaram asmaabhiranvi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যতো ঽত্ৰাস্মাকং স্থাযি নগৰং ন ৱিদ্যতে কিন্তু ভাৱি নগৰম্ অস্মাভিৰন্ৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যতো ঽত্রাস্মাকং স্থাযি নগরং ন ৱিদ্যতে কিন্তু ভাৱি নগরম্ অস্মাভিরন্ৱিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယတော 'တြာသ္မာကံ သ္ထာယိ နဂရံ န ဝိဒျတေ ကိန္တု ဘာဝိ နဂရမ် အသ္မာဘိရနွိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yatO 'trAsmAkaM sthAyi nagaraM na vidyatE kintu bhAvi nagaram asmAbhiranviSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:14
18 अन्तरसन्दर्भाः  

he bhraataro.ahamida.m braviimi, ita.h para.m samayo.atiiva sa.mk.sipta.h,


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


ata idaanii.m yuuyam asamparkiiyaa vide"sina"sca na ti.s.thanata.h pavitralokai.h sahavaasina ii"svarasya ve"smavaasina"scaadhve|


kintvasmaaka.m janapada.h svarge vidyate tasmaaccaagami.syanta.m traataara.m prabhu.m yii"sukhrii.s.ta.m vaya.m pratiik.saamahe|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


kintu siiyonparvvato .amare"svarasya nagara.m svargasthayiruu"saalamam ayutaani divyaduutaa.h


sa ekak.rtva.h "sabdo ni"scalavi.sayaa.naa.m sthitaye nirmmitaanaamiva ca ncalavastuunaa.m sthaanaantariikara.na.m prakaa"sayati|


vaya.m tu yasya bhaaviraajyasya kathaa.m kathayaama.h, tat ten divyaduutaanaam adhiiniik.rtamiti nahi|


ata ii"svarasya prajaabhi.h karttavya eko vi"sraamasti.s.thati|


apara.m bhaavima"ngalaanaa.m mahaayaajaka.h khrii.s.ta upasthaayaahastanirmmitenaarthata etats.r.s.te rbahirbhuutena "sre.s.thena siddhena ca duu.sye.na gatvaa


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्