Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 aparam asmaaka.m "saariirikajanmadaataaro.asmaaka.m "saastikaari.no.abhavan te caasmaabhi.h sammaanitaastasmaad ya aatmanaa.m janayitaa vaya.m ki.m tato.adhika.m tasya va"siibhuuya na jiivi.syaama.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरम् अस्माकं शारीरिकजन्मदातारोऽस्माकं शास्तिकारिणोऽभवन् ते चास्माभिः सम्मानितास्तस्माद् य आत्मनां जनयिता वयं किं ततोऽधिकं तस्य वशीभूय न जीविष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰম্ অস্মাকং শাৰীৰিকজন্মদাতাৰোঽস্মাকং শাস্তিকাৰিণোঽভৱন্ তে চাস্মাভিঃ সম্মানিতাস্তস্মাদ্ য আত্মনাং জনযিতা ৱযং কিং ততোঽধিকং তস্য ৱশীভূয ন জীৱিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরম্ অস্মাকং শারীরিকজন্মদাতারোঽস্মাকং শাস্তিকারিণোঽভৱন্ তে চাস্মাভিঃ সম্মানিতাস্তস্মাদ্ য আত্মনাং জনযিতা ৱযং কিং ততোঽধিকং তস্য ৱশীভূয ন জীৱিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရမ် အသ္မာကံ ၑာရီရိကဇန္မဒါတာရော'သ္မာကံ ၑာသ္တိကာရိဏော'ဘဝန် တေ စာသ္မာဘိး သမ္မာနိတာသ္တသ္မာဒ် ယ အာတ္မနာံ ဇနယိတာ ဝယံ ကိံ တတော'ဓိကံ တသျ ဝၑီဘူယ န ဇီဝိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:9
28 अन्तरसन्दर्भाः  

kutracinnagare ka"scit praa.dvivaaka aasiit sa ii"svaraannaabibhet maanu.saa.m"sca naamanyata|


tata.h sa praa.dvivaaka.h kiyaddinaani na tada"ngiik.rtavaan pa"scaaccitte cintayaamaasa, yadyapii"svaraanna bibhemi manu.syaanapi na manye


maa.msaad yat jaayate tan maa.msameva tathaatmano yo jaayate sa aatmaiva|


phalato laukikabhaavena daayuudo va.m"se khrii.s.ta.m janma graahayitvaa tasyaiva si.mhaasane samuve.s.tu.m tamutthaapayi.syati parame"svara.h "sapatha.m kutvaa daayuuda.h samiipa imam a"ngiikaara.m k.rtavaan,


asmaaka.m sa prabhu ryii"su.h khrii.s.ta.h "saariirikasambandhena daayuudo va.m"sodbhava.h


tasmaad aha.m svajaatiiyabhraat.r.naa.m nimittaat svaya.m khrii.s.taacchaapaakraanto bhavitum aiccham|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


prabho.h samak.sa.m namraa bhavata tasmaat sa yu.smaan ucciikari.syati|


ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|


ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti.s.thata tena sa ucitasamaye yu.smaan ucciikari.syati|


anantara.m sa maam avadat, vaakyaaniimaani vi"svaasyaani satyaani ca, aciraad yai rbhavitavya.m taani svadaasaan j naapayitu.m pavitrabhavi.syadvaadinaa.m prabhu.h parame"svara.h svaduuta.m pre.sitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्