Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 ataeva ni"scalaraajyapraaptairasmaabhi.h so.anugraha aalambitavyo yena vaya.m saadara.m sabhaya nca tu.s.tijanakaruupe.ne"svara.m sevitu.m "saknuyaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ নিশ্চলৰাজ্যপ্ৰাপ্তৈৰস্মাভিঃ সোঽনুগ্ৰহ আলম্বিতৱ্যো যেন ৱযং সাদৰং সভযঞ্চ তুষ্টিজনকৰূপেণেশ্ৱৰং সেৱিতুং শক্নুযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ নিশ্চলরাজ্যপ্রাপ্তৈরস্মাভিঃ সোঽনুগ্রহ আলম্বিতৱ্যো যেন ৱযং সাদরং সভযঞ্চ তুষ্টিজনকরূপেণেশ্ৱরং সেৱিতুং শক্নুযাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ နိၑ္စလရာဇျပြာပ္တဲရသ္မာဘိး သော'နုဂြဟ အာလမ္ဗိတဝျော ယေန ဝယံ သာဒရံ သဘယဉ္စ တုၐ္ဋိဇနကရူပေဏေၑွရံ သေဝိတုံ ၑက္နုယာမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva nizcalarAjyaprAptairasmAbhiH sO'nugraha AlambitavyO yEna vayaM sAdaraM sabhayanjca tuSTijanakarUpENEzvaraM sEvituM zaknuyAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:28
32 अन्तरसन्दर्भाः  

tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


tathaa sa yaakuubo va.m"sopari sarvvadaa raajatva.m kari.syati, tasya raajatvasyaanto na bhavi.syati|


bhadram, apratyayakaara.naat te vibhinnaa jaataastathaa vi"svaasakaara.naat tva.m ropito jaatastasmaad aha"nkaaram ak.rtvaa sasaadhvaso bhava|


tasmaad anugrahaat sa yena priyatamena putre.naasmaan anug.rhiitavaan,


kintu mama kasyaapyabhaavo naasti sarvva.m pracuram aaste yata ii"svarasya graahya.m tu.s.tijanaka.m sugandhinaivedyasvaruupa.m yu.smaaka.m daana.m ipaaphraditaad g.rhiitvaaha.m parit.rpto.asmi|


ato he bhraatara.h, yii"so rudhire.na pavitrasthaanaprave"saayaasmaakam utsaaho bhavati,


ataeva yii"sunaasmaabhi rnitya.m pra"sa.msaaruupo balirarthatastasya naamaa"ngiikurvvataam o.s.thaadharaa.naa.m phalam ii"svaraaya daatavya.m|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


ataeva k.rpaa.m grahiitu.m prayojaniiyopakaaraartham anugraha.m praaptu nca vayam utsaahenaanugrahasi.mhaasanasya samiipa.m yaama.h|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|


paapa.m k.rtvaa yu.smaaka.m cape.taaghaatasahanena kaa pra"sa.msaa? kintu sadaacaara.m k.rtvaa yu.smaaka.m yad du.hkhasahana.m tadeve"svarasya priya.m|


yuuyamapi jiivatprastaraa iva niciiyamaanaa aatmikamandira.m khrii.s.tena yii"sunaa ce"svarato.sakaa.naam aatmikabaliinaa.m daanaartha.m pavitro yaajakavargo bhavatha|


yo .asmaasu priitavaan svarudhire.naasmaan svapaapebhya.h prak.saalitavaan tasya piturii"svarasya yaajakaan k.rtvaasmaan raajavarge niyuktavaa.m"sca tasmin mahimaa paraakrama"scaanantakaala.m yaavad varttataa.m| aamen|


he prabho naamadheyaatte ko na bhiiti.m gami.syati| ko vaa tvadiiyanaamna"sca pra"sa.msaa.m na kari.syati| kevalastva.m pavitro .asi sarvvajaatiiyamaanavaa.h| tvaamevaabhipra.na.msyanti samaagatya tvadantika.m| yasmaattava vicaaraaj naa.h praadurbhaava.m gataa.h kila||


asmadii"svarapak.se .asmaan n.rpatiin yaajakaanapi| k.rtavaa.mstena raajatva.m kari.syaamo mahiitale||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्