Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 kintu siiyonparvvato .amare"svarasya nagara.m svargasthayiruu"saalamam ayutaani divyaduutaa.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু সীযোন্পৰ্ৱ্ৱতো ঽমৰেশ্ৱৰস্য নগৰং স্ৱৰ্গস্থযিৰূশালমম্ অযুতানি দিৱ্যদূতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু সীযোন্পর্ৱ্ৱতো ঽমরেশ্ৱরস্য নগরং স্ৱর্গস্থযিরূশালমম্ অযুতানি দিৱ্যদূতাঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု သီယောန္ပရွွတော 'မရေၑွရသျ နဂရံ သွရ္ဂသ္ထယိရူၑာလမမ် အယုတာနိ ဒိဝျဒူတား

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu sIyOnparvvatO 'marEzvarasya nagaraM svargasthayirUzAlamam ayutAni divyadUtAH

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:22
49 अन्तरसन्दर्भाः  

p.rthivyaa naamnaapi na, yata.h saa tasya paadapii.tha.m; yiruu"saalamo naamnaapi na, yata.h saa mahaaraajasya purii;


pa"scaat te sarvve paritraasyante; etaad.r"sa.m likhitamapyaaste, aagami.syati siiyonaad eko yastraa.nadaayaka.h| adharmma.m yaakubo va.m"saat sa tu duuriikari.syati|


yuuya.m madiiyalokaa na yatreti vaakyamaucyata| amare"sasya santaanaa iti khyaasyanti tatra te|


kintu svargiiyaa yiruu"saalampurii patnii sarvve.saam asmaaka.m maataa caaste|


ata idaanii.m yuuyam asamparkiiyaa vide"sina"sca na ti.s.thanata.h pavitralokai.h sahavaasina ii"svarasya ve"smavaasina"scaadhve|


kintvasmaaka.m janapada.h svarge vidyate tasmaaccaagami.syanta.m traataara.m prabhu.m yii"sukhrii.s.ta.m vaya.m pratiik.saamahe|


yato yu.smanmadhye vaya.m kiid.r"sa.m prave"sa.m praaptaa yuuya nca katha.m pratimaa vihaaye"svara.m pratyaavarttadhvam amara.m satyamii"svara.m sevitu.m


apara.m sarvvasmaad du.skarmmata.h prabhu rmaam uddhari.syati nijasvargiiyaraajya.m netu.m maa.m taarayi.syati ca| tasya dhanyavaada.h sadaakaala.m bhuuyaat| aamen|


yasmaat sa ii"svare.na nirmmita.m sthaapita nca bhittimuulayukta.m nagara.m pratyaik.sata|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


yato .atraasmaaka.m sthaayi nagara.m na vidyate kintu bhaavi nagaram asmaabhiranvi.syate|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


tarhi ki.m manyadhve ya.h sadaatanenaatmanaa ni.skala"nkabalimiva svameve"svaraaya dattavaan, tasya khrii.s.tasya rudhire.na yu.smaaka.m manaa.msyamare"svarasya sevaayai ki.m m.rtyujanakebhya.h karmmabhyo na pavitriikaari.syante?


aadamata.h saptama.h puru.so yo hanoka.h sa taanuddi"sya bhavi.syadvaakyamida.m kathitavaan, yathaa, pa"sya svakiiyapu.nyaanaam ayutai rve.s.tita.h prabhu.h|


tata.h para.m niriik.samaa.nena mayaa me.sa"saavako d.r.s.ta.h sa siyonaparvvatasyoparyyati.s.that, apara.m ye.saa.m bhaale.su tasya naama tatpitu"sca naama likhitamaaste taad.r"saa"scatu"scatvaari.m"satsahasraadhikaa lak.salokaastena saarddham aasan|


tata.h sa aatmaavi.s.ta.m maam atyucca.m mahaaparvvatame.mka niitve"svarasya sannidhita.h svargaad avarohantii.m yiruu"saalamaakhyaa.m pavitraa.m nagarii.m dar"sitavaan|


apara.m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d.r.s.taa, saa varaaya vibhuu.sitaa kanyeva susajjitaasiit|


yadi ca ka"scid etadgranthasthabhavi.syadvaakyebhya.h kimapyapaharati tarhii"svaro granthe .asmin likhitaat jiivanav.rk.saat pavitranagaraacca tasyaa.m"samapahari.syati|


yo jano jayati tamaha.m madiiye"svarasya mandire stambha.m k.rtvaa sthaapayisyaami sa puna rna nirgami.syati| apara nca tasmin madiiye"svarasya naama madiiye"svarasya puryyaa api naama arthato yaa naviinaa yiruu"saanam purii svargaat madiiye"svarasya samiipaad avarok.syati tasyaa naama mamaapi nuutana.m naama lekhi.syaami|


anantara.m suuryyodayasthaanaad udyan apara eko duuto mayaa d.r.s.ta.h so.amare"svarasya mudraa.m dhaarayati, ye.su cartu.su duute.su p.rthiviisamudrayo rhi.msanasya bhaaro dattastaan sa uccairida.m avadat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्