Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যশ্চাস্মাকং ৱিশ্ৱাসস্যাগ্ৰেসৰঃ সিদ্ধিকৰ্ত্তা চাস্তি তং যীশুং ৱীক্ষামহৈ যতঃ স স্ৱসম্মুখস্থিতানন্দস্য প্ৰাপ্ত্যৰ্থম্ অপমানং তুচ্ছীকৃত্য ক্ৰুশস্য যাতনাং সোঢৱান্ ঈশ্ৱৰীযসিংহাসনস্য দক্ষিণপাৰ্শ্ৱে সমুপৱিষ্টৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যশ্চাস্মাকং ৱিশ্ৱাসস্যাগ্রেসরঃ সিদ্ধিকর্ত্তা চাস্তি তং যীশুং ৱীক্ষামহৈ যতঃ স স্ৱসম্মুখস্থিতানন্দস্য প্রাপ্ত্যর্থম্ অপমানং তুচ্ছীকৃত্য ক্রুশস্য যাতনাং সোঢৱান্ ঈশ্ৱরীযসিংহাসনস্য দক্ষিণপার্শ্ৱে সমুপৱিষ্টৱাংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယၑ္စာသ္မာကံ ဝိၑွာသသျာဂြေသရး သိဒ္ဓိကရ္တ္တာ စာသ္တိ တံ ယီၑုံ ဝီက္ၐာမဟဲ ယတး သ သွသမ္မုခသ္ထိတာနန္ဒသျ ပြာပ္တျရ္ထမ် အပမာနံ တုစ္ဆီကၖတျ ကြုၑသျ ယာတနာံ သောဎဝါန် ဤၑွရီယသိံဟာသနသျ ဒက္ၐိဏပါရ္ၑွေ သမုပဝိၐ္ဋဝါံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:2
78 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


aparamuditavaan he pita rhe pita.h sarvve.m tvayaa saadhya.m, tato hetorima.m ka.msa.m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|


tenaiva "aparaadhijanai.h saarddha.m sa ga.nito bhavi.syati," iti "saastrokta.m vacana.m siddhamabhuuta|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


tadaa sa pratyuvaaca , eliya.h prathamametya sarvvakaaryyaa.ni saadhayi.syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu.hkha.m praapyaavaj naasyate|


tatastatk.sa.na.m tadbaalakasya pitaa proccai ruuvan saa"srunetra.h provaaca, prabho pratyemi mamaapratyaya.m pratikuru|


tadaa preritaa.h prabhum avadan asmaaka.m vi"svaasa.m varddhaya|


herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|


etatsarvvadu.hkha.m bhuktvaa svabhuutipraapti.h ki.m khrii.s.tasya na nyaayyaa?


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


aha.m yu.smaanatiyathaartha.m vadaami, dhaanyabiija.m m.rttikaayaa.m patitvaa yadi na m.ryate tarhyekaakii ti.s.thati kintu yadi m.ryate tarhi bahugu.na.m phala.m phalati|


yadyaii p.rthivyaa uurdvve protthaapitosmi tarhi sarvvaan maanavaan svasamiipam aakar.si.syaami|


yadaa "saitaan ta.m parahaste.su samarpayitu.m "simona.h putrasya ii.skaariyotiyasya yihuudaa anta.hkara.ne kuprav.rtti.m samaarpayat,


ya.h ka"scin maanavasuta.m vilokya vi"svasiti sa "se.sadine mayotthaapita.h san anantaayu.h praapsyati iti matprerakasyaabhimata.m|


yu.smaaka.m puurvvapuru.sa ibraahiim mama samaya.m dra.s.tum atiivaavaa nchat tanniriik.syaanandacca|


ato ya.m yii"su.m yuuya.m kru"se.ahata parame"svarasta.m prabhutvaabhi.siktatvapade nyayu.mkteti israayeliiyaa lokaa ni"scita.m jaanantu|


pa"scaat ta.m jiivanasyaadhipatim ahata kintvii"svara.h "sma"saanaat tam udasthaapayata tatra vaya.m saak.si.na aasmahe|


israayelva.m"saanaa.m mana.hparivarttana.m paapak.samaa nca karttu.m raajaana.m paritraataara nca k.rtvaa svadak.si.napaar"sve tasyaannatim akarot|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


yato heto rye vina"syanti te taa.m kru"sasya vaarttaa.m pralaapamiva manyante ki nca paritraa.na.m labhamaane.svasmaasu saa ii"svariiya"saktisvaruupaa|


vaya nca kru"se hata.m khrii.s.ta.m pracaarayaama.h| tasya pracaaro yihuudiiyai rvighna iva bhinnade"siiyai"sca pralaapa iva manyate,


svakiiyakru"se "satrutaa.m nihatya tenaivaikasmin "sariire tayo rdvayorii"svare.na sandhi.m kaarayitu.m ni"scatavaan|


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


yu.smanmadhye yenottama.m karmma karttum aarambhi tenaiva yii"sukhrii.s.tasya dina.m yaavat tat saadhayi.syata ityasmin d.r.dhavi"svaaso mamaaste|


kintvasmaaka.m janapada.h svarge vidyate tasmaaccaagami.syanta.m traataara.m prabhu.m yii"sukhrii.s.ta.m vaya.m pratiik.saamahe|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


apara.m duutaanaa.m madhye ka.h kadaacidii"svare.nedamukta.h? yathaa, "tavaariin paadapii.tha.m te yaavannahi karomyaha.m| mama dak.si.nadigbhaage taavat tva.m samupaavi"sa||"


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


yata ekena balidaanena so.anantakaalaartha.m puuyamaanaan lokaan saadhitavaan|


apare tiraskaarai.h ka"saabhi rbandhanai.h kaarayaa ca pariik.sitaa.h|


ya.h paapibhi.h svaviruddham etaad.r"sa.m vaipariitya.m so.dhavaan tam aalocayata tena yuuya.m svamana.hsu "sraantaa.h klaantaa"sca na bhavi.syatha|


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


yayaa ca vayam ii"svarasya nika.tavarttino bhavaama etaad.r"sii "sre.s.thapratyaa"saa sa.msthaapyate|


kathyamaanaanaa.m vaakyaanaa.m saaro.ayam asmaakam etaad.r"sa eko mahaayaajako.asti ya.h svarge mahaamahimna.h si.mhaasanasya dak.si.napaar"svo samupavi.s.tavaan


tadvat khrii.s.to.api bahuunaa.m paapavahanaartha.m baliruupe.naikak.rtva utsas.rje, apara.m dvitiiyavaara.m paapaad bhinna.h san ye ta.m pratiik.sante te.saa.m paritraa.naartha.m dar"sana.m daasyati|


he mama bhraatara.h, yuuyam asmaaka.m tejasvina.h prabho ryii"sukhrii.s.tasya dharmma.m mukhaapek.sayaa na dhaarayata|


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


ii"svarasya premnaa svaan rak.sata, anantajiivanaaya caasmaaka.m prabho ryii"sukhrii.s.tasya k.rpaa.m pratiik.sadhva.m|


tenoktam, aha.m ka.h k.sa"scaarthata aadiranta"sca| tva.m yad drak.syasi tad granthe likhitvaa"siyaade"sasthaanaa.m sapta samitiinaa.m samiipam iphi.sa.m smur.naa.m thuyaatiiraa.m saarddi.m philaadilphiyaa.m laayadiikeyaa nca pre.saya|


ta.m d.r.s.tvaaha.m m.rtakalpastaccara.ne patitastata.h svadak.si.nakara.m mayi nidhaaya tenoktam maa bhai.sii.h; aham aadiranta"sca|


varttamaano bhuuto bhavi.sya.m"sca ya.h sarvva"saktimaan prabhu.h parame"svara.h sa gadati, ahameva ka.h k.sa"scaarthata aadiranta"sca|


apara.m smur.naasthasamite rduuta.m pratiida.m likha; ya aadiranta"sca yo m.rtavaan punarjiivitavaa.m"sca tenedam ucyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्