Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যথা কশ্চিদ্ ঈশ্ৱৰস্যানুগ্ৰহাৎ ন পতেৎ, যথা চ তিক্ততাযা মূলং প্ৰৰুহ্য বাধাজনকং ন ভৱেৎ তেন চ বহৱোঽপৱিত্ৰা ন ভৱেযুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যথা কশ্চিদ্ ঈশ্ৱরস্যানুগ্রহাৎ ন পতেৎ, যথা চ তিক্ততাযা মূলং প্ররুহ্য বাধাজনকং ন ভৱেৎ তেন চ বহৱোঽপৱিত্রা ন ভৱেযুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယထာ ကၑ္စိဒ် ဤၑွရသျာနုဂြဟာတ် န ပတေတ်, ယထာ စ တိက္တတာယာ မူလံ ပြရုဟျ ဗာဓာဇနကံ န ဘဝေတ် တေန စ ဗဟဝေါ'ပဝိတြာ န ဘဝေယုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yathA kazcid IzvarasyAnugrahAt na patEt, yathA ca tiktatAyA mUlaM praruhya bAdhAjanakaM na bhavEt tEna ca bahavO'pavitrA na bhavEyuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:15
41 अन्तरसन्दर्भाः  

kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


ataeva ya.h ka"scid susthira.mmanya.h sa yanna patet tatra saavadhaano bhavatu|


premno lopa.h kadaapi na bhavi.syati, ii"svariiyaade"sakathana.m lopsyate parabhaa.saabhaa.sa.na.m nivartti.syate j naanamapi lopa.m yaasyati|


ityanena dharmmaat maa bhra.m"sadhva.m| kusa.msarge.na lokaanaa.m sadaacaaro vina"syati|


yu.smaaka.m darpo na bhadraaya yuuya.m kimetanna jaaniitha, yathaa, vikaara.h k.rtsna"saktuunaa.m svalpaki.nvena jaayate|


ato yuuya.m vi"svaasayuktaa aadhve na veti j naatumaatmapariik.saa.m kurudhva.m svaanevaanusandhatta| yii"su.h khrii.s.to yu.smanmadhye vidyate svaanadhi tat ki.m na pratijaaniitha? tasmin avidyamaane yuuya.m ni.spramaa.naa bhavatha|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


tato.apare sarvve yihuudino.api tena saarddha.m kapa.taacaaram akurvvan bar.nabbaa api te.saa.m kaapa.tyena vipathagaamyabhavat|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


kintu ve"syaagamana.m sarvvavidhaa"saucakriyaa lobha"scaite.saam uccaara.namapi yu.smaaka.m madhye na bhavatu, etadeva pavitralokaanaam ucita.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


"suciinaa.m k.rte sarvvaa.nyeva "suciini bhavanti kintu kala"nkitaanaam avi"svaasinaa nca k.rte "suci kimapi na bhavati yataste.saa.m buddhaya.h sa.mvedaa"sca kala"nkitaa.h santi|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


apara.m tadvi"sraamapraapte.h pratij naa yadi ti.s.thati tarhyasmaaka.m ka"scit cet tasyaa.h phalena va ncito bhavet vayam etasmaad bibhiima.h|


ato vaya.m tad vi"sraamasthaana.m prave.s.tu.m yataamahai, tadavi"svaasodaahara.nena ko.api na patatu|


apara.m yu.smaakam ekaiko jano yat pratyaa"saapuura.naartha.m "se.sa.m yaavat tameva yatna.m prakaa"sayedityaham icchaami|


tasmaad he bhraatara.h, yuuya.m svakiiyaahvaanavara.nayo rd.r.dhakara.ne bahu yatadhva.m, tat k.rtvaa kadaaca na skhali.syatha|


ye ca janaa bhraantyaacaariga.naat k.rcchre.noddh.rtaastaan ime .aparimitadarpakathaa bhaa.samaa.naa.h "saariirikasukhaabhilaa.sai.h kaamakrii.daabhi"sca mohayanti|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


ataeva he priyatamaa.h, taani pratiik.samaa.naa yuuya.m ni.skala"nkaa aninditaa"sca bhuutvaa yat "saantyaa"sritaasti.s.thathaitasmin yatadhva.m|


asmaaka.m "sramo yat pa.n.da"sramo na bhavet kintu sampuur.na.m vetanamasmaabhi rlabhyeta tadartha.m svaanadhi saavadhaanaa bhavata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्