Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 apare tiraskaarai.h ka"saabhi rbandhanai.h kaarayaa ca pariik.sitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरे तिरस्कारैः कशाभि र्बन्धनैः कारया च परीक्षिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰে তিৰস্কাৰৈঃ কশাভি ৰ্বন্ধনৈঃ কাৰযা চ পৰীক্ষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরে তিরস্কারৈঃ কশাভি র্বন্ধনৈঃ কারযা চ পরীক্ষিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရေ တိရသ္ကာရဲး ကၑာဘိ ရ္ဗန္ဓနဲး ကာရယာ စ ပရီက္ၐိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparE tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:36
45 अन्तरसन्दर्भाः  

te ca ta.m hantumaaj naapya tirask.rtya vetre.na praharttu.m kru"se dhaatayitu ncaanyade"siiyaanaa.m kare.su samarpayi.syanti, kintu sa t.rtiiyadivase "sma"saanaad utthaapi.syate|


kintu k.r.siivalaastasya taan daaseyaan dh.rtvaa ka ncana prah.rtavanta.h, ka ncana paa.saa.nairaahatavanta.h, ka ncana ca hatavanta.h|


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


tata.h sa te.saa.m samiipe barabbaa.m mocayaamaasa yii"suntu ka.saabhiraahatya kru"sena vedhitu.m samarpayaamaasa|


te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|


vastutastu so.anyade"siiyaanaa.m haste.su samarpayi.syate, te tamupahasi.syanti, anyaayamaacari.syanti tadvapu.si ni.s.thiiva.m nik.sepsyanti, ka"saabhi.h prah.rtya ta.m hani.syanti ca,


herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|


tadanya.h senaaga.naa etya tasmai amlarasa.m datvaa parihasya provaaca,


sa sahasrasenaapati.h sannidhaavaagamya paula.m dh.rtvaa "s.r"nkhaladvayena baddham aadi"sya taan p.r.s.tavaan e.sa ka.h? ki.m karmma caaya.m k.rtavaan?


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


tau dh.rtvaa dinaavasaanakaara.naat paradinaparyyananta.m ruddhvaa sthaapitavanta.h|


mahaakrodhaantvitaa.h santa.h preritaan dh.rtvaa niicalokaanaa.m kaaraayaa.m baddhvaa sthaapitavanta.h|


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


kintu "saulo g.rhe g.rhe bhramitvaa striya.h puru.saa.m"sca dh.rtvaa kaaraayaa.m baddhvaa ma.n.dalyaa mahotpaata.m k.rtavaan|


ato heto rbhinnajaatiiyaanaa.m yu.smaaka.m nimitta.m yii"sukhrii.s.tasya bandii ya.h so.aha.m paulo braviimi|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


prabhuranii.sipharasya parivaaraan prati k.rpaa.m vidadhaatu yata.h sa puna.h puna rmaam aapyaayitavaan


tatsusa.mvaadakaara.naad aha.m du.skarmmeva bandhanada"saaparyyanta.m kle"sa.m bhu nje kintvii"svarasya vaakyam abaddha.m ti.s.thati|


yuuya.m mama bandhanasya du.hkhena du.hkhino .abhavata, yu.smaakam uttamaa nityaa ca sampatti.h svarge vidyata iti j naatvaa saananda.m sarvvasvasyaapahara.nam asahadhva nca|


tvayaa yo ya.h kle"sa.h so.dhavyastasmaat maa bhai.sii.h pa"sya "sayataano yu.smaaka.m pariik.saartha.m kaa.m"scit kaaraayaa.m nik.sepsyati da"sa dinaani yaavat kle"so yu.smaasu vartti.syate ca| tva.m m.rtyuparyyanta.m vi"svaasyo bhava tenaaha.m jiivanakirii.ta.m tubhya.m daasyaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्