Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरं स विश्वासेन राज्ञः क्रोधात् न भीत्वा मिसरदेशं परितत्याज, यतस्तेनादृश्यं वीक्षमाणेनेव धैर्य्यम् आलम्बि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰং স ৱিশ্ৱাসেন ৰাজ্ঞঃ ক্ৰোধাৎ ন ভীৎৱা মিসৰদেশং পৰিতত্যাজ, যতস্তেনাদৃশ্যং ৱীক্ষমাণেনেৱ ধৈৰ্য্যম্ আলম্বি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরং স ৱিশ্ৱাসেন রাজ্ঞঃ ক্রোধাৎ ন ভীৎৱা মিসরদেশং পরিতত্যাজ, যতস্তেনাদৃশ্যং ৱীক্ষমাণেনেৱ ধৈর্য্যম্ আলম্বি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရံ သ ဝိၑွာသေန ရာဇ္ဉး ကြောဓာတ် န ဘီတွာ မိသရဒေၑံ ပရိတတျာဇ, ယတသ္တေနာဒၖၑျံ ဝီက္ၐမာဏေနေဝ ဓဲရျျမ် အာလမ္ဗိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparaM sa vizvAsEna rAjnjaH krOdhAt na bhItvA misaradEzaM paritatyAja, yatastEnAdRzyaM vIkSamANEnEva dhairyyam Alambi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:27
27 अन्तरसन्दर्भाः  

mannamaheto.h sarvve janaa yu.smaan .rृtiiyi.syante, kintu ya.h "se.sa.m yaavad dhairyya.m gh.rtvaa sthaasyati, sa traayi.syate|


kintu ya.h ka"scit "se.sa.m yaavad dhairyyamaa"srayate, saeva paritraayi.syate|


mama naamaheto.h sarvve.saa.m savidhe yuuya.m jugupsitaa bhavi.syatha, kintu ya.h ka"scit "se.saparyyanta.m dhairyyam aalambi.syate saeva paritraasyate|


kutracit kle"se upadrave vaa samupasthite tadaiva vighna.m praapnuvanti taeva uptabiijapaa.saa.nabhuumisvaruupaa.h|


etastin daayuudapi kathitavaan yathaa, sarvvadaa mama saak.saatta.m sthaapaya parame"svara.m| sthite maddak.si.ne tasmin skhali.syaami tvaha.m nahi|


tat sarvva.m titik.sate sarvvatra vi"svasiti sarvvatra bhadra.m pratiik.sate sarvva.m sahate ca|


yato vaya.m pratyak.saan vi.sayaan anuddi"syaapratyak.saan uddi"saama.h| yato heto.h pratyak.savi.sayaa.h k.sa.namaatrasthaayina.h kintvapratyak.saa anantakaalasthaayina.h|


sa caad.r"syasye"svarasya pratimuurti.h k.rtsnaayaa.h s.r.s.teraadikarttaa ca|


anaadirak.sayo.ad.r"syo raajaa yo.advitiiya.h sarvvaj na ii"svarastasya gaurava.m mahimaa caanantakaala.m yaavad bhuuyaat| aamen|


amarataayaa advitiiya aakara.h, agamyatejonivaasii, marttyaanaa.m kenaapi na d.r.s.ta.h kenaapi na d.r"sya"sca| tasya gauravaparaakramau sadaatanau bhuuyaastaa.m| aamen|


he bhraatara.h, puurvvadinaani smarata yatastadaanii.m yuuya.m diipti.m praapya bahudurgatiruupa.m sa.mgraama.m sahamaanaa ekato nindaakle"sai.h kautukiik.rtaa abhavata,


vi"svaasa aa"sa.msitaanaa.m ni"scaya.h, ad.r"syaanaa.m vi.sayaa.naa.m dar"sana.m bhavati|


ete sarvve pratij naayaa.h phalaanyapraapya kevala.m duuraat taani niriik.sya vanditvaa ca, p.rthivyaa.m vaya.m vide"sina.h pravaasina"scaasmaha iti sviik.rtya vi"svaasena praa.naan tatyaju.h|


anena prakaare.na sa sahi.s.nutaa.m vidhaaya tasyaa.h pratyaa"saayaa.h phala.m labdhavaan|


pa"syata dhairyya"siilaa asmaabhi rdhanyaa ucyante| aayuubo dhairyya.m yu.smaabhira"sraavi prabho.h pari.naama"scaadar"si yata.h prabhu rbahuk.rpa.h sakaru.na"scaasti|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्