Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 ete sarvve pratij naayaa.h phalaanyapraapya kevala.m duuraat taani niriik.sya vanditvaa ca, p.rthivyaa.m vaya.m vide"sina.h pravaasina"scaasmaha iti sviik.rtya vi"svaasena praa.naan tatyaju.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 एते सर्व्वे प्रतिज्ञायाः फलान्यप्राप्य केवलं दूरात् तानि निरीक्ष्य वन्दित्वा च, पृथिव्यां वयं विदेशिनः प्रवासिनश्चास्मह इति स्वीकृत्य विश्वासेन प्राणान् तत्यजुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 এতে সৰ্ৱ্ৱে প্ৰতিজ্ঞাযাঃ ফলান্যপ্ৰাপ্য কেৱলং দূৰাৎ তানি নিৰীক্ষ্য ৱন্দিৎৱা চ, পৃথিৱ্যাং ৱযং ৱিদেশিনঃ প্ৰৱাসিনশ্চাস্মহ ইতি স্ৱীকৃত্য ৱিশ্ৱাসেন প্ৰাণান্ তত্যজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 এতে সর্ৱ্ৱে প্রতিজ্ঞাযাঃ ফলান্যপ্রাপ্য কেৱলং দূরাৎ তানি নিরীক্ষ্য ৱন্দিৎৱা চ, পৃথিৱ্যাং ৱযং ৱিদেশিনঃ প্রৱাসিনশ্চাস্মহ ইতি স্ৱীকৃত্য ৱিশ্ৱাসেন প্রাণান্ তত্যজুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဧတေ သရွွေ ပြတိဇ္ဉာယား ဖလာနျပြာပျ ကေဝလံ ဒူရာတ် တာနိ နိရီက္ၐျ ဝန္ဒိတွာ စ, ပၖထိဝျာံ ဝယံ ဝိဒေၑိနး ပြဝါသိနၑ္စာသ္မဟ ဣတိ သွီကၖတျ ဝိၑွာသေန ပြာဏာန် တတျဇုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 EtE sarvvE pratijnjAyAH phalAnyaprApya kEvalaM dUrAt tAni nirIkSya vanditvA ca, pRthivyAM vayaM vidEzinaH pravAsinazcAsmaha iti svIkRtya vizvAsEna prANAn tatyajuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:13
36 अन्तरसन्दर्भाः  

mayaa yuuya.m tathya.m vacaami yu.smaabhi ryadyad viik.syate, tad bahavo bhavi.syadvaadino dhaarmmikaa"sca maanavaa did.rk.santopi dra.s.tu.m naalabhanta, puna"sca yuuya.m yadyat "s.r.nutha, tat te "su"sruu.samaa.naa api "srotu.m naalabhanta|


yi"sayiyo yadaa yii"so rmahimaana.m vilokya tasmin kathaamakathayat tadaa bhavi.syadvaakyam iid.r"sa.m prakaa"sayat|


yu.smaaka.m puurvvapuru.sa ibraahiim mama samaya.m dra.s.tum atiivaavaa nchat tanniriik.syaanandacca|


kintvii"svare.na yat prati"sruta.m tat saadhayitu.m "sakyata iti ni"scita.m vij naaya d.r.dhavi"svaasa.h san ii"svarasya mahimaana.m prakaa"sayaa ncakaara|


vaya.m pratyaa"sayaa traa.nam alabhaamahi kintu pratyak.savastuno yaa pratyaa"saa saa pratyaa"saa nahi, yato manu.syo yat samiik.sate tasya pratyaa"saa.m kuta.h kari.syati?


yato vaya.m pratyak.saan vi.sayaan anuddi"syaapratyak.saan uddi"saama.h| yato heto.h pratyak.savi.sayaa.h k.sa.namaatrasthaayina.h kintvapratyak.saa anantakaalasthaayina.h|


ataeva vaya.m sarvvadotsukaa bhavaama.h ki nca "sariire yaavad asmaabhi rnyu.syate taavat prabhuto duure pro.syata iti jaaniima.h,


ata idaanii.m yuuyam asamparkiiyaa vide"sina"sca na ti.s.thanata.h pavitralokai.h sahavaasina ii"svarasya ve"smavaasina"scaadhve|


ye tu janaa ittha.m kathayanti tai.h pait.rkade"so .asmaabhiranvi.syata iti prakaa"syate|


aparam ibraahiima.h pariik.saayaa.m jaataayaa.m sa vi"svaaseneshaakam utsasarja,


apara.m sa vi"svaasena raaj na.h krodhaat na bhiitvaa misarade"sa.m paritatyaaja, yatastenaad.r"sya.m viik.samaa.neneva dhairyyam aalambi|


etai.h sarvvai rvi"svaasaat pramaa.na.m praapi kintu pratij naayaa.h phala.m na praapi|


panta-gaalaatiyaa-kappadakiyaa-aa"siyaa-bithuniyaade"se.su pravaasino ye vikiir.nalokaa.h


apara nca yo vinaapak.sapaatam ekaikamaanu.sasya karmmaanusaaraad vicaara.m karoti sa yadi yu.smaabhistaata aakhyaayate tarhi svapravaasasya kaalo yu.smaabhi rbhiityaa yaapyataa.m|


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


etena vaya.m yat satyamatasambandhiiyaastat jaaniimastasya saak.saat svaanta.hkara.naani saantvayitu.m "sak.syaama"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्