Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 yato yastaam a"ngiik.rtavaan sa vi"svasaniiya.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 যতো যস্তাম্ অঙ্গীকৃতৱান্ স ৱিশ্ৱসনীযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 যতো যস্তাম্ অঙ্গীকৃতৱান্ স ৱিশ্ৱসনীযঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ယတော ယသ္တာမ် အင်္ဂီကၖတဝါန် သ ဝိၑွသနီယး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 yatO yastAm aggIkRtavAn sa vizvasanIyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:23
16 अन्तरसन्दर्भाः  

ya ii"svara.h svaputrasyaasmatprabho ryii"sukhrii.s.tasyaa.m"sina.h karttu.m yu.smaan aahuutavaan sa vi"svasaniiya.h|


maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


kintu prabhu rvi"svaasya.h sa eva yu.smaan sthiriikari.syati du.s.tasya karaad uddhari.syati ca|


yii"sukhrii.s.tasya prerita ii"svarasya daasa.h paulo.aha.m saadhaara.navi"svaasaat mama prak.rta.m dharmmaputra.m tiita.m prati likhami|


apara nca vi"svaasena saaraa vayotikraantaa santyapi garbhadhaara.naaya "sakti.m praapya putravatyabhavat, yata.h saa pratij naakaari.na.m vi"svaasyam amanyata|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


vaya.m tu yadi vi"svaasasyotsaaha.m "slaaghana nca "se.sa.m yaavad dhaarayaamastarhi tasya parijanaa bhavaama.h|


apara.m ya uccatama.m svarga.m pravi.s.ta etaad.r"sa eko vyaktirarthata ii"svarasya putro yii"surasmaaka.m mahaayaajako.asti, ato heto rvaya.m dharmmapratij naa.m d.r.dham aalambaamahai|


ataeva yasmin an.rtakathanam ii"svarasya na saadhya.m taad.r"senaacalena vi.sayadvayena sammukhastharak.saasthalasya praaptaye palaayitaanaam asmaaka.m sud.r.dhaa saantvanaa jaayate|


kintu sa ni.hsandeha.h san vi"svaasena yaacataa.m yata.h sandigdho maanavo vaayunaa caalitasyotplavamaanasya ca samudratara"ngasya sad.r"so bhavati|


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्