Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 yata.h so.asmadartha.m tiraskari.nyaarthata.h sva"sariire.na naviina.m jiivanayukta ncaika.m panthaana.m nirmmitavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতঃ সোঽস্মদৰ্থং তিৰস্কৰিণ্যাৰ্থতঃ স্ৱশৰীৰেণ নৱীনং জীৱনযুক্তঞ্চৈকং পন্থানং নিৰ্ম্মিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতঃ সোঽস্মদর্থং তিরস্করিণ্যার্থতঃ স্ৱশরীরেণ নৱীনং জীৱনযুক্তঞ্চৈকং পন্থানং নির্ম্মিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတး သော'သ္မဒရ္ထံ တိရသ္ကရိဏျာရ္ထတး သွၑရီရေဏ နဝီနံ ဇီဝနယုက္တဉ္စဲကံ ပန္ထာနံ နိရ္မ္မိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yataH sO'smadarthaM tiraskariNyArthataH svazarIrENa navInaM jIvanayuktanjcaikaM panthAnaM nirmmitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:20
20 अन्तरसन्दर्भाः  

tato mandirasya vicchedavasanam uurdvvaadadho yaavat chidyamaana.m dvidhaabhavat,


tadaa mandirasya javanikordvvaadadha.hryyantaa vidiir.naa dvikha.n.daabhuut|


mandirasya yavanikaa ca chidyamaanaa dvidhaa babhuuva|


ato yii"su.h punarakathayat, yu.smaanaaha.m yathaarthatara.m vyaaharaami, me.sag.rhasya dvaaram ahameva|


ahameva dvaarasvaruupa.h, mayaa ya.h ka"scita pravi"sati sa rak.saa.m praapsyati tathaa bahiranta"sca gamanaagamane k.rtvaa cara.nasthaana.m praapsyati|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


yata.h sa sandhi.m vidhaaya tau dvau svasmin eka.m nutana.m maanava.m karttu.m


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


saa pratyaa"saasmaaka.m manonaukaayaa acalo la"ngaro bhuutvaa vicchedakavastrasyaabhyantara.m pravi.s.taa|


tatpa"scaad dvitiiyaayaastira.skari.nyaa abhyantare .atipavitrasthaanamitinaamaka.m ko.s.thamaasiit,


ityanena pavitra aatmaa yat j naapayati tadida.m tat prathama.m duu.sya.m yaavat ti.s.thati taavat mahaapavitrasthaanagaamii panthaa aprakaa"sitasti.s.thati|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


ii"svariiyo ya aatmaa sa yu.smaabhiranena pariciiyataa.m, yii"su.h khrii.s.to naraavataaro bhuutvaagata etad yena kenacid aatmanaa sviikriyate sa ii"svariiya.h|


yato bahava.h prava ncakaa jagat pravi"sya yii"sukhrii.s.to naraavataaro bhuutvaagata etat naa"ngiikurvvanti sa eva prava ncaka.h khrii.s.taari"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्