Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yadi ka"scana k.sudra.h san sva.m mahaanta.m manyate tarhi tasyaatmava ncanaa jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যদি কশ্চন ক্ষুদ্ৰঃ সন্ স্ৱং মহান্তং মন্যতে তৰ্হি তস্যাত্মৱঞ্চনা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যদি কশ্চন ক্ষুদ্রঃ সন্ স্ৱং মহান্তং মন্যতে তর্হি তস্যাত্মৱঞ্চনা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယဒိ ကၑ္စန က္ၐုဒြး သန် သွံ မဟာန္တံ မနျတေ တရှိ တသျာတ္မဝဉ္စနာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:3
17 अन्तरसन्दर्भाः  

tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|


ita.h puurvva.m thuudaanaamaiko jana upasthaaya sva.m kamapi mahaapuru.sam avadat, tata.h praaye.na catu.h"satalokaastasya matagraahi.nobhavan pa"scaat sa hatobhavat tasyaaj naagraahi.no yaavanto lokaaste sarvve virkiir.naa.h santo .ak.rtakaaryyaa abhavan|


apara nca yu.smaaka.m manasaa.m parasparam ekobhaavo bhavatu; aparam uccapadam anaakaa"nk.sya niicalokai.h sahaapi maardavam aacarata; svaan j naanino na manyadhva.m|


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


apara nca yadyaham ii"svariiyaade"saa.dhya.h syaa.m sarvvaa.ni guptavaakyaani sarvvavidyaa nca jaaniiyaa.m puur.navi"svaasa.h san "sailaan sthaanaantariikarttu.m "saknuyaa nca kintu yadi premahiino bhaveya.m tarhyaga.naniiya eva bhavaami|


kopi sva.m na va ncayataa.m| yu.smaaka.m ka"scana cedihalokasya j naanena j naanavaanahamiti budhyate tarhi sa yat j naanii bhavet tadartha.m muu.dho bhavatu|


ata.h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad.r"sa.m j naana.m ce.s.titavya.m taad.r"sa.m kimapi j naanamadyaapi na labdha.m|


etenaatma"slaaghanenaaha.m nirbbodha ivaabhava.m kintu yuuya.m tasya kaara.na.m yato mama pra"sa.msaa yu.smaabhireva karttavyaasiit| yadyapyam aga.nyo bhaveya.m tathaapi mukhyatamebhya.h preritebhya.h kenaapi prakaare.na naaha.m nyuuno.asmi|


vaya.m nijagu.nena kimapi kalpayitu.m samarthaa iti nahi kintvii"svaraadasmaaka.m saamarthya.m jaayate|


parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha.m na ga.nayaami yata ii"svara.h kasyaapi maanavasya pak.sapaata.m na karoti, ye ca maanyaaste maa.m kimapi naviina.m naaj naapayan|


ato mahya.m dattam anugraha.m pratij naaya stambhaa iva ga.nitaa ye yaakuub kaiphaa yohan caite sahaayataasuucaka.m dak.si.nahastagraha.m.na vidhaaya maa.m bar.nabbaa nca jagadu.h, yuvaa.m bhinnajaatiiyaanaa.m sannidhi.m gacchata.m vaya.m chinnatvacaa sannidhi.m gacchaama.h,


apara.m paapi.s.thaa.h khalaa"sca lokaa bhraamyanto bhramayanta"scottarottara.m du.s.tatvena varddhi.syante|


apara nca yuuya.m kevalam aatmava ncayitaaro vaakyasya "srotaaro na bhavata kintu vaakyasya karmmakaari.no bhavata|


anaayattarasana.h san ya.h ka"scit svamano va ncayitvaa sva.m bhakta.m manyate tasya bhakti rmudhaa bhavati|


vaya.m ni.spaapaa iti yadi vadaamastarhi svayameva svaan va ncayaama.h satyamata ncaasmaakam antare na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्