गलातियों 6:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script16 apara.m yaavanto lokaa etasmin maarge caranti te.saam ii"svariiyasya k.rtsnasyesraayela"sca "saanti rdayaalaabha"sca bhuuyaat| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari16 अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script16 অপৰং যাৱন্তো লোকা এতস্মিন্ মাৰ্গে চৰন্তি তেষাম্ ঈশ্ৱৰীযস্য কৃৎস্নস্যেস্ৰাযেলশ্চ শান্তি ৰ্দযালাভশ্চ ভূযাৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script16 অপরং যাৱন্তো লোকা এতস্মিন্ মার্গে চরন্তি তেষাম্ ঈশ্ৱরীযস্য কৃৎস্নস্যেস্রাযেলশ্চ শান্তি র্দযালাভশ্চ ভূযাৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script16 အပရံ ယာဝန္တော လောကာ ဧတသ္မိန် မာရ္ဂေ စရန္တိ တေၐာမ် ဤၑွရီယသျ ကၖတ္သ္နသျေသြာယေလၑ္စ ၑာန္တိ ရ္ဒယာလာဘၑ္စ ဘူယာတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script16 aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt| अध्यायं द्रष्टव्यम् |
ye ca lokaa.h kevala.m chinnatvaco na santo .asmatpuurvvapuru.sa ibraahiim achinnatvak san yena vi"svaasamaarge.na gatavaan tenaiva tasya paadacihnena gacchanti te.saa.m tvakchedinaamapyaadipuru.so bhavet tadartham atvakchedino maanavasya vi"svaasaat pu.nyam utpadyata iti pramaa.nasvaruupa.m tvakchedacihna.m sa praapnot|