Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu premnaa saphalo vi"svaasa eva gu.nayukta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 খ্ৰীষ্টে যীশৌ ৎৱক্ছেদাৎৱক্ছেদযোঃ কিমপি গুণং নাস্তি কিন্তু প্ৰেম্না সফলো ৱিশ্ৱাস এৱ গুণযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 খ্রীষ্টে যীশৌ ৎৱক্ছেদাৎৱক্ছেদযোঃ কিমপি গুণং নাস্তি কিন্তু প্রেম্না সফলো ৱিশ্ৱাস এৱ গুণযুক্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ခြီၐ္ဋေ ယီၑော် တွက္ဆေဒါတွက္ဆေဒယေား ကိမပိ ဂုဏံ နာသ္တိ ကိန္တု ပြေမ္နာ သဖလော ဝိၑွာသ ဧဝ ဂုဏယုက္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:6
22 अन्तरसन्दर्भाः  

yata.h sosmajjaatiiye.su loke.su priiyate tathaasmatk.rte bhajanageha.m nirmmitavaan|


idaanii.m pratyaya.h pratyaa"saa prema ca trii.nyetaani ti.s.thanti te.saa.m madhye ca prema "sre.s.tha.m|


tvakcheda.h saaro nahi tadvadatvakchedo.api saaro nahi kintvii"svarasyaaj naanaa.m paalanameva|


vaya.m khrii.s.tasya premnaa samaak.r.syaamahe yata.h sarvve.saa.m vinimayena yadyeko jano.amriyata tarhi te sarvve m.rtaa ityaasmaabhi rbudhyate|


khrii.s.te yii"sau vi"svasanaat sarvve yuuyam ii"svarasya santaanaa jaataa.h|


ato yu.smanmadhye yihuudiyuunaanino rdaasasvatantrayo ryo.saapuru.sayo"sca ko.api vi"se.so naasti; sarvve yuuya.m khrii.s.te yii"saaveka eva|


khrii.s.te yii"sau tvakchedaatvakchedayo.h kimapi gu.na.m naasti kintu naviinaa s.r.s.tireva gu.nayuktaa|


aparam ii"svara.h prabhu ryii"sukhrii.s.ta"sca sarvvebhyo bhraat.rbhya.h "saanti.m vi"svaasasahita.m prema ca deyaat|


vaya.m sadaa yu.smadartha.m praarthanaa.m kurvvanta.h svarge nihitaayaa yu.smaaka.m bhaavisampada.h kaara.naat svakiiyaprabho ryii"sukhrii.s.tasya taatam ii"svara.m dhanya.m vadaama.h|


tena ca yihuudibhinnajaatiiyayo"schinnatvagacchinnatvaco rmlecchaskuthiiyayo rdaasamuktayo"sca ko.api vi"se.so naasti kintu sarvve.su sarvva.h khrii.s.ta evaaste|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


yuuya.m ta.m khrii.s.tam ad.r.s.tvaapi tasmin priiyadhve saamprata.m ta.m na pa"syanto.api tasmin vi"svasanto .anirvvacaniiyena prabhaavayuktena caanandena praphullaa bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्