Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yato vayam aatmanaa vi"svaasaat pu.nyalaabhaa"saasiddha.m pratiik.saamahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यतो वयम् आत्मना विश्वासात् पुण्यलाभाशासिद्धं प्रतीक्षामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যতো ৱযম্ আত্মনা ৱিশ্ৱাসাৎ পুণ্যলাভাশাসিদ্ধং প্ৰতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যতো ৱযম্ আত্মনা ৱিশ্ৱাসাৎ পুণ্যলাভাশাসিদ্ধং প্রতীক্ষামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတော ဝယမ် အာတ္မနာ ဝိၑွာသာတ် ပုဏျလာဘာၑာသိဒ္ဓံ ပြတီက္ၐာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:5
17 अन्तरसन्दर्भाः  

tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


tato.asmatprabho ryii"sukhrii.s.tasya punaraagamana.m pratiik.samaa.naanaa.m yu.smaaka.m kasyaapi varasyaabhaavo na bhavati|


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


yato hetoraha.m yat khrii.s.ta.m labheya vyavasthaato jaata.m svakiiyapu.nya nca na dhaarayan kintu khrii.s.te vi"svasanaat labhya.m yat pu.nyam ii"svare.na vi"svaasa.m d.r.s.tvaa diiyate tadeva dhaarayan yat khrii.s.te vidyeya tadartha.m tasyaanurodhaat sarvve.saa.m k.sati.m sviik.rtya taani sarvvaa.nyavakaraaniva manye|


m.rtaga.namadhyaacca tenotthaapitasya putrasyaarthata aagaamikrodhaad asmaaka.m nistaarayitu ryii"so.h svargaad aagamana.m pratiik.situm aarabhadhvam etat sarvva.m te lokaa.h svayam asmaan j naapayanti|


ii"svarasya premni khrii.s.tasya sahi.s.nutaayaa nca prabhu.h svaya.m yu.smaakam anta.hkara.naani vinayatu|


"se.sa.m pu.nyamuku.ta.m madartha.m rak.sita.m vidyate tacca tasmin mahaadine yathaarthavicaarake.na prabhunaa mahya.m daayi.syate kevala.m mahyam iti nahi kintu yaavanto lokaastasyaagamanam aakaa"nk.sante tebhya.h sarvvebhyo .api daayi.syate|


paramasukhasyaa"saam arthato .asmaaka.m mahata ii"svarasya traa.nakarttu ryii"sukhrii.s.tasya prabhaavasyodaya.m pratiik.saamahe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्