Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 yata.h "saariirikaabhilaa.sa aatmano vipariita.h, aatmikaabhilaa.sa"sca "sariirasya vipariita.h, anayorubhayo.h paraspara.m virodho vidyate tena yu.smaabhi ryad abhila.syate tanna karttavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यतः शारीरिकाभिलाष आत्मनो विपरीतः, आत्मिकाभिलाषश्च शरीरस्य विपरीतः, अनयोरुभयोः परस्परं विरोधो विद्यते तेन युष्माभि र्यद् अभिलष्यते तन्न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যতঃ শাৰীৰিকাভিলাষ আত্মনো ৱিপৰীতঃ, আত্মিকাভিলাষশ্চ শৰীৰস্য ৱিপৰীতঃ, অনযোৰুভযোঃ পৰস্পৰং ৱিৰোধো ৱিদ্যতে তেন যুষ্মাভি ৰ্যদ্ অভিলষ্যতে তন্ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যতঃ শারীরিকাভিলাষ আত্মনো ৱিপরীতঃ, আত্মিকাভিলাষশ্চ শরীরস্য ৱিপরীতঃ, অনযোরুভযোঃ পরস্পরং ৱিরোধো ৱিদ্যতে তেন যুষ্মাভি র্যদ্ অভিলষ্যতে তন্ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတး ၑာရီရိကာဘိလာၐ အာတ္မနော ဝိပရီတး, အာတ္မိကာဘိလာၐၑ္စ ၑရီရသျ ဝိပရီတး, အနယောရုဘယေား ပရသ္ပရံ ဝိရောဓော ဝိဒျတေ တေန ယုၐ္မာဘိ ရျဒ် အဘိလၐျတေ တန္န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yataH zArIrikAbhilASa AtmanO viparItaH, AtmikAbhilASazca zarIrasya viparItaH, anayOrubhayOH parasparaM virOdhO vidyatE tEna yuSmAbhi ryad abhilaSyatE tanna karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:17
35 अन्तरसन्दर्भाः  

ya.h ka"scit mama svapak.siiyo nahi sa vipak.siiya aaste, ya"sca mayaa saaka.m na sa.mg.rhlaati, sa vikirati|


tato yii"su.h kathitavaan, he yuunasa.h putra "simon tva.m dhanya.h; yata.h kopi anujastvayyetajj naana.m nodapaadayat, kintu mama svargasya.h pitodapaadayat|


kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate|


pariik.saayaa.m na patitu.m jaag.rta praarthayadhva nca; aatmaa samudyatosti, kintu vapu rdurbbala.m|


dharmmaaya bubhuk.sitaa.h t.r.saarttaa"sca manujaa dhanyaa.h, yasmaat te paritarpsyanti|


tadaa sovadat, he prabhoha.m tvayaa saarddha.m kaaraa.m m.rti nca yaatu.m majjitosmi|


kuto nidraatha? pariik.saayaam apatanaartha.m prarthayadhva.m|


maa.msaad yat jaayate tan maa.msameva tathaatmano yo jaayate sa aatmaiva|


yadi yuuya.m "sariirikaacaari.no bhaveta tarhi yu.smaabhi rmarttavyameva kintvaatmanaa yadi "sariirakarmmaa.ni ghaatayeta tarhi jiivi.syatha|


tarhi vyavasthaa kim ii"svarasya pratij naanaa.m viruddhaa? tanna bhavatu| yasmaad yadi saa vyavasthaa jiivanadaanesamarthaabhavi.syat tarhi vyavasthayaiva pu.nyalaabho.abhavi.syat|


yata.h sarvve vaya.m bahuvi.saye.su skhalaama.h, ya.h ka"scid vaakye na skhalati sa siddhapuru.sa.h k.rtsna.m va"siikarttu.m samartha"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्