Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यूयं सन्ताना अभवत तत्कारणाद् ईश्वरः स्वपुत्रस्यात्मानां युष्माकम् अन्तःकरणानि प्रहितवान् स चात्मा पितः पितरित्याह्वानं कारयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যূযং সন্তানা অভৱত তৎকাৰণাদ্ ঈশ্ৱৰঃ স্ৱপুত্ৰস্যাত্মানাং যুষ্মাকম্ অন্তঃকৰণানি প্ৰহিতৱান্ স চাত্মা পিতঃ পিতৰিত্যাহ্ৱানং কাৰযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যূযং সন্তানা অভৱত তৎকারণাদ্ ঈশ্ৱরঃ স্ৱপুত্রস্যাত্মানাং যুষ্মাকম্ অন্তঃকরণানি প্রহিতৱান্ স চাত্মা পিতঃ পিতরিত্যাহ্ৱানং কারযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယူယံ သန္တာနာ အဘဝတ တတ္ကာရဏာဒ် ဤၑွရး သွပုတြသျာတ္မာနာံ ယုၐ္မာကမ် အန္တးကရဏာနိ ပြဟိတဝါန် သ စာတ္မာ ပိတး ပိတရိတျာဟွာနံ ကာရယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yUyaM santAnA abhavata tatkAraNAd IzvaraH svaputrasyAtmAnAM yuSmAkam antaHkaraNAni prahitavAn sa cAtmA pitaH pitarityAhvAnaM kArayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:6
30 अन्तरसन्दर्भाः  

aparamuditavaan he pita rhe pita.h sarvve.m tvayaa saadhya.m, tato hetorima.m ka.msa.m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|


tasmaadeva yuuyamabhadraa api yadi svasvabaalakebhya uttamaani dravyaa.ni daatu.m jaaniitha tarhyasmaaka.m svargastha.h pitaa nijayaacakebhya.h ki.m pavitram aatmaana.m na daasyati?


tasmaat sa kathayaamaasa, praarthanakaale yuuyam ittha.m kathayadhva.m, he asmaaka.m svargasthapitastava naama puujya.m bhavatu; tava raajatva.m bhavatu; svarge yathaa tathaa p.rthivyaamapi tavecchayaa sarvva.m bhavatu|


tato mayaa pitu.h samiipe praarthite pitaa nirantara.m yu.smaabhi.h saarddha.m sthaatum itarameka.m sahaayam arthaat satyamayam aatmaana.m yu.smaaka.m nika.ta.m pre.sayi.syati|


kintu pitu rnirgata.m ya.m sahaayamarthaat satyamayam aatmaana.m pitu.h samiipaad yu.smaaka.m samiipe pre.sayi.syaami sa aagatya mayi pramaa.na.m daasyati|


tathaapyaha.m yathaartha.m kathayaami mama gamana.m yu.smaaka.m hitaarthameva, yato heto rgamane na k.rte sahaayo yu.smaaka.m samiipa.m naagami.syati kintu yadi gacchaami tarhi yu.smaaka.m samiipe ta.m pre.sayi.syaami|


ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|


ye tasmin vi"svasanti ta aatmaana.m praapsyantiityarthe sa ida.m vaakya.m vyaah.rtavaan etatkaala.m yaavad yii"su rvibhava.m na praaptastasmaat pavitra aatmaa naadiiyata|


tathaa musiyaade"sa upasthaaya bithuniyaa.m gantu.m tairudyoge k.rte aatmaa taan naanvamanyata|


pratyaa"saato vrii.ditatva.m na jaayate, yasmaad asmabhya.m dattena pavitre.naatmanaasmaakam anta.hkara.naanii"svarasya premavaari.naa siktaani|


kintvii"svarasyaatmaa yadi yu.smaaka.m madhye vasati tarhi yuuya.m "saariirikaacaari.no na santa aatmikaacaari.no bhavatha.h| yasmin tu khrii.s.tasyaatmaa na vidyate sa tatsambhavo nahi|


tatra likhitamaaste yathaa, aadipuru.sa aadam jiivatpraa.nii babhuuva, kintvantima aadam (khrii.s.to) jiivanadaayaka aatmaa babhuuva|


sa caasmaan mudraa"nkitaan akaar.siit satyaa"nkaarasya pa.nakharuupam aatmaana.m asmaakam anta.hkara.ne.su nirak.sipacca|


ya.h prabhu.h sa eva sa aatmaa yatra ca prabhoraatmaa tatraiva mukti.h|


yuuyamapi satya.m vaakyam arthato yu.smatparitraa.nasya susa.mvaada.m ni"samya tasminneva khrii.s.te vi"svasitavanta.h pratij naatena pavitre.naatmanaa mudrayevaa"nkitaa"sca|


yatastasmaad ubhayapak.siiyaa vayam ekenaatmanaa pitu.h samiipa.m gamanaaya saamarthya.m praaptavanta.h|


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


yu.smaaka.m praarthanayaa yii"sukhrii.s.tasyaatmana"scopakaare.na tat mannistaarajanaka.m bhavi.syatiiti jaanaami|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


vi"se.sataste.saamantarvvaasii ya.h khrii.s.tasyaatmaa khrii.s.te vartti.syamaa.naani du.hkhaani tadanugaamiprabhaava nca puurvva.m praakaa"sayat tena ka.h kiid.r"so vaa samayo niradi"syataitasyaanusandhaana.m k.rtavanta.h|


kintu he priyatamaa.h, yuuya.m sve.saam atipavitravi"svaase niciiyamaanaa.h pavitre.naatmanaa praarthanaa.m kurvvanta


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्