Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 he vyavasthaadhiinataakaa"nk.si.na.h yuuya.m ki.m vyavasthaayaa vacana.m na g.rhliitha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हे व्यवस्थाधीनताकाङ्क्षिणः यूयं किं व्यवस्थाया वचनं न गृह्लीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হে ৱ্যৱস্থাধীনতাকাঙ্ক্ষিণঃ যূযং কিং ৱ্যৱস্থাযা ৱচনং ন গৃহ্লীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হে ৱ্যৱস্থাধীনতাকাঙ্ক্ষিণঃ যূযং কিং ৱ্যৱস্থাযা ৱচনং ন গৃহ্লীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟေ ဝျဝသ္ထာဓီနတာကာင်္က္ၐိဏး ယူယံ ကိံ ဝျဝသ္ထာယာ ဝစနံ န ဂၖဟ္လီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hE vyavasthAdhInatAkAgkSiNaH yUyaM kiM vyavasthAyA vacanaM na gRhlItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:21
16 अन्तरसन्दर्भाः  

tata.h sa pratyavaadiit, atra kaaryye muusaa yu.smaan prati kimaaj naapayat?


tata ibraahiim uvaaca, muusaabhavi.syadvaadinaa nca pustakaani te.saa.m nika.te santi te tadvacanaani manyantaa.m|


tadaa yii"su.h pratyuktavaan mayaa kathita.m yuuyam ii"svaraa etadvacana.m yu.smaaka.m "saastre likhita.m naasti ki.m?


tadaa lokaa akathayan sobhi.sikta.h sarvvadaa ti.s.thatiiti vyavasthaagranthe "srutam asmaabhi.h, tarhi manu.syaputra.h protthaapito bhavi.syatiiti vaakya.m katha.m vadasi? manu.syaputroya.m ka.h?


tasmaat te.akaara.na.m maam .rtiiyante yadetad vacana.m te.saa.m "saastre likhitamaaste tat saphalam abhavat|


vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati|


yu.smaakam upari paapasyaadhipatya.m puna rna bhavi.syati, yasmaad yuuya.m vyavasthaayaa anaayattaa anugrahasya caayattaa abhavata|


yaavanto lokaa vyavasthaayaa.h karmma.nyaa"srayanti te sarvve "saapaadhiinaa bhavanti yato likhitamaaste, yathaa, "ya.h ka"scid etasya vyavasthaagranthasya sarvvavaakyaani ni"scidra.m na paalayati sa "sapta iti|"


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्