Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 he mama baalakaa.h, yu.smadanta ryaavat khrii.s.to muurtimaan na bhavati taavad yu.smatkaara.naat puna.h prasavavedaneva mama vedanaa jaayate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে মম বালকাঃ, যুষ্মদন্ত ৰ্যাৱৎ খ্ৰীষ্টো মূৰ্তিমান্ ন ভৱতি তাৱদ্ যুষ্মৎকাৰণাৎ পুনঃ প্ৰসৱৱেদনেৱ মম ৱেদনা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে মম বালকাঃ, যুষ্মদন্ত র্যাৱৎ খ্রীষ্টো মূর্তিমান্ ন ভৱতি তাৱদ্ যুষ্মৎকারণাৎ পুনঃ প্রসৱৱেদনেৱ মম ৱেদনা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ မမ ဗာလကား, ယုၐ္မဒန္တ ရျာဝတ် ခြီၐ္ဋော မူရ္တိမာန် န ဘဝတိ တာဝဒ် ယုၐ္မတ္ကာရဏာတ် ပုနး ပြသဝဝေဒနေဝ မမ ဝေဒနာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:19
28 अन्तरसन्दर्भाः  

pa"scaat sotyanta.m yaatanayaa vyaakulo bhuutvaa punard.r.dha.m praarthayaa ncakre, tasmaad b.rhaccho.nitabindava iva tasya svedabindava.h p.rthivyaa.m patitumaarebhire|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


pa"syata t.rtiiyavaara.m yuु.smatsamiipa.m gantumudyato.asmi tatraapyaha.m yu.smaan bhaaraakraantaan na kari.syaami| yu.smaaka.m sampattimaha.m na m.rgaye kintu yu.smaaneva, yata.h pitro.h k.rte santaanaanaa.m dhanasa ncayo.anupayukta.h kintu santaanaanaa.m k.rte pitro rdhanasa ncaya upayukta.h|


sa paricaryyaakarmmasaadhanaaya khrii.s.tasya "sariirasya ni.s.thaayai ca pavitralokaanaa.m siddhataayaastaad.r"sam upaaya.m ni"scitavaan|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


yu.smaaka.m vi"svaasaarthakaaya balidaanaaya sevanaaya ca yadyapyaha.m niveditavyo bhaveya.m tathaapi tenaanandaami sarvve.saa.m yu.smaakam aanandasyaa.m"sii bhavaami ca|


khrii.s.tasya yii"so ryaad.r"sa.h svabhaavo yu.smaakam api taad.r"so bhavatu|


yato bhinnajaatiiyaanaa.m madhye tat niguu.dhavaakya.m kiid.rggauravanidhisambalita.m tat pavitralokaan j naapayitum ii"svaro.abhyala.sat| yu.smanmadhyavarttii khrii.s.ta eva sa nidhi rgairavaa"saabhuumi"sca|


yu.smaaka.m laayadikeyaasthabhraat.r.naa nca k.rte yaavanto bhraatara"sca mama "saariirikamukha.m na d.r.s.tavantaste.saa.m k.rte mama kiyaan yatno bhavati tad yu.smaan j naapayitum icchaami|


svasra.s.tu.h pratimuurtyaa tattvaj naanaaya nuutaniik.rta.m naviinapuru.sa.m parihitavanta"sca|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


yathaa kaacinmaataa svakiiya"si"suun paalayati tathaa vayamapi yu.smaan kaa"nk.samaa.naa


asmaaka.m taata ii"svaro.asmaaka.m prabhu ryii"sukhrii.s.ta"sca tvayi anugraha.m dayaa.m "saanti nca kuryyaastaa.m|


mama traaturii"svarasyaaj nayaa ca tasya gho.sa.na.m mayi samarpitam abhuut| asmaaka.m taata ii"svara.h paritraataa prabhu ryii"sukhrii.s.ta"sca tubhyam anugraha.m dayaa.m "saanti nca vitaratu|


ata.h "s.r"nkhalabaddho.aha.m yamajanaya.m ta.m madiiyatanayam onii.simam adhi tvaa.m vinaye|


aha.m tat pari"sotsyaami, etat paulo.aha.m svahastena likhaami, yatastva.m svapraa.naan api mahya.m dhaarayasi tad vaktu.m necchaami|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


he "si"sava.h, yuuya.m tasya naamnaa paapak.samaa.m praaptavantastasmaad aha.m yu.smaan prati likhaami|


he priyabaalakaa.h, yuuya.m devamuurttibhya.h svaan rak.sata| aamen|


mama santaanaa.h satyamatamaacarantiitivaarttaato mama ya aanando jaayate tato mahattaro naasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्