Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 kevala.m yu.smatsamiipe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhana.m bhadra.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 केवलं युष्मत्समीपे ममोपस्थितिसमये तन्नहि, किन्तु सर्व्वदैव भद्रमधि स्पर्द्धनं भद्रं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কেৱলং যুষ্মৎসমীপে মমোপস্থিতিসমযে তন্নহি, কিন্তু সৰ্ৱ্ৱদৈৱ ভদ্ৰমধি স্পৰ্দ্ধনং ভদ্ৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কেৱলং যুষ্মৎসমীপে মমোপস্থিতিসমযে তন্নহি, কিন্তু সর্ৱ্ৱদৈৱ ভদ্রমধি স্পর্দ্ধনং ভদ্রং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကေဝလံ ယုၐ္မတ္သမီပေ မမောပသ္ထိတိသမယေ တန္နဟိ, ကိန္တု သရွွဒဲဝ ဘဒြမဓိ သ္ပရ္ဒ္ဓနံ ဘဒြံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kEvalaM yuSmatsamIpE mamOpasthitisamayE tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:18
13 अन्तरसन्दर्भाः  

tasmaat tanmandiraartha udyogo yastu sa grasatiiva maam| imaa.m "saastriiyalipi.m "si.syaa.hsamasmaran|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


puurvvamaha.m kalevarasya daurbbalyena yu.smaan susa.mvaadam aj naapayamiti yuuya.m jaaniitha|


te yu.smatk.rte sparddhante kintu saa sparddhaa kutsitaa yato yuuya.m taanadhi yat sparddhadhva.m tadartha.m te yu.smaan p.rthak karttum icchanti|


ahamidaanii.m yu.smaaka.m sannidhi.m gatvaa svaraantare.na yu.smaan sambhaa.situ.m kaamaye yato yu.smaanadhi vyaakulo.asmi|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


ato he priyatamaa.h, yu.smaabhi ryadvat sarvvadaa kriyate tadvat kevale mamopasthitikaale tannahi kintvidaaniim anupasthite.api mayi bahutarayatnenaaj naa.m g.rhiitvaa bhayakampaabhyaa.m svasvaparitraa.na.m saadhyataa.m|


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


ye.svaha.m priiye taan sarvvaan bhartsayaami "saasmi ca, atastvam udyama.m vidhaaya mana.h parivarttaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्