Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ঈশ্ৱৰো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকৰিষ্যতীতি পূৰ্ৱ্ৱং জ্ঞাৎৱা শাস্ত্ৰদাতা পূৰ্ৱ্ৱম্ ইব্ৰাহীমং সুসংৱাদং শ্ৰাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সৰ্ৱ্ৱ আশিষং প্ৰাপ্স্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ঈশ্ৱরো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকরিষ্যতীতি পূর্ৱ্ৱং জ্ঞাৎৱা শাস্ত্রদাতা পূর্ৱ্ৱম্ ইব্রাহীমং সুসংৱাদং শ্রাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সর্ৱ্ৱ আশিষং প্রাপ্স্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဤၑွရော ဘိန္နဇာတီယာန် ဝိၑွာသေန သပုဏျီကရိၐျတီတိ ပူရွွံ ဇ္ဉာတွာ ၑာသ္တြဒါတာ ပူရွွမ် ဣဗြာဟီမံ သုသံဝါဒံ ၑြာဝယန ဇဂါဒ, တွတ္တော ဘိန္နဇာတီယား သရွွ အာၑိၐံ ပြာပ္သျန္တီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:8
25 अन्तरसन्दर्भाः  

tadvad anya"saastrepi likhyate, yathaa, "d.r.s.tipaata.m kari.syanti te.avidhan yantu tamprati|"


ya.h ka"scinmayi vi"svasiti dharmmagranthasya vacanaanusaare.na tasyaabhyantarato.am.rtatoyasya srotaa.msi nirgami.syanti|


sobhi.siktto daayuudo va.m"se daayuudo janmasthaane baitlehami pattane jani.syate dharmmagranthe kimittha.m likhita.m naasti?


tava "satruunaha.m yaavat paadapii.tha.m karomi na| taavat kaala.m madiiye tva.m dak.savaar"sva upaavi"sa|


phirau.ni "saastre likhati, aha.m tvaddvaaraa matparaakrama.m dar"sayitu.m sarvvap.rthivyaa.m nijanaama prakaa"sayitu nca tvaa.m sthaapitavaan|


tarhi vaya.m ki.m vak.syaama.h? itarade"siiyaa lokaa api pu.nyaartham ayatamaanaa vi"svaasena pu.nyam alabhanta;


parantvibraahiime tasya santaanaaya ca pratij naa.h prati "su"sruvire tatra santaana"sabda.m bahuvacanaantam abhuutvaa tava santaanaayetyekavacanaanta.m babhuuva sa ca santaana.h khrii.s.ta eva|


kintu yii"sukhrii.s.te yo vi"svaasastatsambandhiyaa.h pratij naayaa.h phala.m yad vi"svaasilokebhyo diiyate tadartha.m "saastradaataa sarvvaan paapaadhiinaan ga.nayati|


kintu "saastre ki.m likhita.m? "tvam imaa.m daasii.m tasyaa.h putra ncaapasaaraya yata e.sa daasiiputra.h patniiputre.na sama.m nottaraadhikaarii bhaviyyatiiti|"


yato .asmaaka.m samiipe yadvat tadvat te.saa.m samiipe.api susa.mvaada.h pracaarito .abhavat kintu tai.h "sruta.m vaakya.m taan prati ni.sphalam abhavat, yataste "srotaaro vi"svaasena saarddha.m tannaami"srayan|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्