गलातियों 2:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script20 khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari20 ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script20 খ্ৰীষ্টেন সাৰ্দ্ধং ক্ৰুশে হতোঽস্মি তথাপি জীৱামি কিন্ত্ৱহং জীৱামীতি নহি খ্ৰীষ্ট এৱ মদন্ত ৰ্জীৱতি| সাম্প্ৰতং সশৰীৰেণ মযা যজ্জীৱিতং ধাৰ্য্যতে তৎ মম দযাকাৰিণি মদৰ্থং স্ৱীযপ্ৰাণত্যাগিনি চেশ্ৱৰপুত্ৰে ৱিশ্ৱসতা মযা ধাৰ্য্যতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script20 খ্রীষ্টেন সার্দ্ধং ক্রুশে হতোঽস্মি তথাপি জীৱামি কিন্ত্ৱহং জীৱামীতি নহি খ্রীষ্ট এৱ মদন্ত র্জীৱতি| সাম্প্রতং সশরীরেণ মযা যজ্জীৱিতং ধার্য্যতে তৎ মম দযাকারিণি মদর্থং স্ৱীযপ্রাণত্যাগিনি চেশ্ৱরপুত্রে ৱিশ্ৱসতা মযা ধার্য্যতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script20 ခြီၐ္ဋေန သာရ္ဒ္ဓံ ကြုၑေ ဟတော'သ္မိ တထာပိ ဇီဝါမိ ကိန္တွဟံ ဇီဝါမီတိ နဟိ ခြီၐ္ဋ ဧဝ မဒန္တ ရ္ဇီဝတိ၊ သာမ္ပြတံ သၑရီရေဏ မယာ ယဇ္ဇီဝိတံ ဓာရျျတေ တတ် မမ ဒယာကာရိဏိ မဒရ္ထံ သွီယပြာဏတျာဂိနိ စေၑွရပုတြေ ဝိၑွသတာ မယာ ဓာရျျတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script20 khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE| अध्यायं द्रष्टव्यम् |
kintu vyavasthaapaalanena manu.sya.h sapu.nyo na bhavati kevala.m yii"sau khrii.s.te yo vi"svaasastenaiva sapu.nyo bhavatiiti buddhvaavaamapi vyavasthaapaalana.m vinaa kevala.m khrii.s.te vi"svaasena pu.nyapraaptaye khrii.s.te yii"sau vya"svasiva yato vyavasthaapaalanena ko.api maanava.h pu.nya.m praaptu.m na "saknoti|