Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 parantu yii"sunaa pu.nyapraaptaye yatamaanaavapyaavaa.m yadi paapinau bhavaavastarhi ki.m vaktavya.m? khrii.s.ta.h paapasya paricaaraka iti? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 परन्तु यीशुना पुण्यप्राप्तये यतमानावप्यावां यदि पापिनौ भवावस्तर्हि किं वक्तव्यं? ख्रीष्टः पापस्य परिचारक इति? तन्न भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 পৰন্তু যীশুনা পুণ্যপ্ৰাপ্তযে যতমানাৱপ্যাৱাং যদি পাপিনৌ ভৱাৱস্তৰ্হি কিং ৱক্তৱ্যং? খ্ৰীষ্টঃ পাপস্য পৰিচাৰক ইতি? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 পরন্তু যীশুনা পুণ্যপ্রাপ্তযে যতমানাৱপ্যাৱাং যদি পাপিনৌ ভৱাৱস্তর্হি কিং ৱক্তৱ্যং? খ্রীষ্টঃ পাপস্য পরিচারক ইতি? তন্ন ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ပရန္တု ယီၑုနာ ပုဏျပြာပ္တယေ ယတမာနာဝပျာဝါံ ယဒိ ပါပိနော် ဘဝါဝသ္တရှိ ကိံ ဝက္တဝျံ? ခြီၐ္ဋး ပါပသျ ပရိစာရက ဣတိ? တန္န ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:17
17 अन्तरसन्दर्भाः  

yatastasyaa garbha.h pavitraadaatmano.abhavat, saa ca putra.m prasavi.syate, tadaa tva.m tasya naama yii"sum (arthaat traataara.m) karii.syase, yasmaat sa nijamanujaan te.saa.m kalu.sebhya uddhari.syati|


sa aagatya taan k.r.siivalaan hatvaa pare.saa.m haste.su tatk.setra.m samarpayi.syati; iti kathaa.m "srutvaa te .avadan etaad.r"sii gha.tanaa na bhavatu|


tarhi ki.m? israayeliiyalokaa yad am.rgayanta tanna praapu.h| kintvabhirucitalokaastat praapustadanye sarvva andhiibhuutaa.h|


yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


kenaapi prakaare.na nahi| yadyapi sarvve manu.syaa mithyaavaadinastathaapii"svara.h satyavaadii| "saastre yathaa likhitamaaste, atastvantu svavaakyena nirddo.so hi bhavi.syasi| vicaare caiva ni.spaapo bhavi.syasi na sa.m"saya.h|


ittha.m na bhavatu, tathaa satii"svara.h katha.m jagato vicaarayitaa bhavi.syati?


aparam aantiyakhiyaanagara.m pitara aagate.aha.m tasya do.sitvaat samak.sa.m tam abhartsaya.m|


aavaa.m janmanaa yihuudinau bhavaavo bhinnajaatiiyau paapinau na bhavaava.h


tarhi vyavasthaa kim ii"svarasya pratij naanaa.m viruddhaa? tanna bhavatu| yasmaad yadi saa vyavasthaa jiivanadaanesamarthaabhavi.syat tarhi vyavasthayaiva pu.nyalaabho.abhavi.syat|


kintu yenaaha.m sa.msaaraaya hata.h sa.msaaro.api mahya.m hatastadasmatprabho ryii"sukhrii.s.tasya kru"sa.m vinaanyatra kutraapi mama "slaaghana.m kadaapi na bhavatu|


yacca duu.sya.m na manujai.h kintvii"svare.na sthaapita.m tasya satyaduu.syasya pavitravastuunaa nca sevaka.h sa bhavati|


apara.m so .asmaaka.m paapaanyapaharttu.m praakaa"sataitad yuuya.m jaaniitha, paapa nca tasmin na vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्