Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 साम्प्रतं कमहम् अनुनयामि? ईश्वरं किंवा मानवान्? अहं किं मानुषेभ्यो रोचितुं यते? यद्यहम् इदानीमपि मानुषेभ्यो रुरुचिषेय तर्हि ख्रीष्टस्य परिचारको न भवामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 সাম্প্ৰতং কমহম্ অনুনযামি? ঈশ্ৱৰং কিংৱা মানৱান্? অহং কিং মানুষেভ্যো ৰোচিতুং যতে? যদ্যহম্ ইদানীমপি মানুষেভ্যো ৰুৰুচিষেয তৰ্হি খ্ৰীষ্টস্য পৰিচাৰকো ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 সাম্প্রতং কমহম্ অনুনযামি? ঈশ্ৱরং কিংৱা মানৱান্? অহং কিং মানুষেভ্যো রোচিতুং যতে? যদ্যহম্ ইদানীমপি মানুষেভ্যো রুরুচিষেয তর্হি খ্রীষ্টস্য পরিচারকো ন ভৱামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 သာမ္ပြတံ ကမဟမ် အနုနယာမိ? ဤၑွရံ ကိံဝါ မာနဝါန်? အဟံ ကိံ မာနုၐေဘျော ရောစိတုံ ယတေ? ယဒျဟမ် ဣဒါနီမပိ မာနုၐေဘျော ရုရုစိၐေယ တရှိ ခြီၐ္ဋသျ ပရိစာရကော န ဘဝါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:10
20 अन्तरसन्दर्भाः  

herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


yadyetadadhipate.h "srotragocariibhavet, tarhi ta.m bodhayitvaa yu.smaanavi.syaama.h|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


herod bahu m.rgayitvaa tasyodde"se na praapte sati rak.sakaan sa.mp.rcchya te.saa.m praa.naan hantum aadi.s.tavaan|


tata.h pitaronyapreritaa"sca pratyavadan maanu.sasyaaj naagraha.naad ii"svarasyaaj naagraha.nam asmaakamucitam|


ii"svaro nijaputramadhi ya.m susa.mvaada.m bhavi.syadvaadibhi rdharmmagranthe prati"srutavaan ta.m susa.mvaada.m pracaarayitu.m p.rthakk.rta aahuuta.h prerita"sca prabho ryii"sukhrii.s.tasya sevako ya.h paula.h


kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa.msaa manu.syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda.h|


apara.m ye janaa.h satyadharmmam ag.rhiitvaa vipariitadharmmam g.rhlanti taad.r"saa virodhijanaa.h kopa.m krodha nca bhok.syante|


ahamapyaatmahitam ace.s.tamaano bahuunaa.m paritraa.naartha.m te.saa.m hita.m ce.s.tamaana.h sarvvavi.saye sarvve.saa.m tu.s.tikaro bhavaamiityanenaaha.m yadvat khrii.s.tasyaanugaamii tadvad yuuya.m mamaanugaamino bhavata|


yu.smaaka.m samiipe vaya.m puna rdo.sak.saalanakathaa.m kathayaama iti ki.m budhyadhve? he priyatamaa.h, yu.smaaka.m ni.s.thaartha.m vayamii"svarasya samak.sa.m khrii.s.tena sarvvaa.nyetaani kathayaama.h|


d.r.s.tigocariiyaparicaryyayaa maanu.sebhyo rocitu.m maa yatadhva.m kintu khrii.s.tasya daasaa iva nivi.s.tamanobhirii"scarasyecchaa.m saadhayata|


paulatiimathinaamaanau yii"sukhrii.s.tasya daasau philipinagarasthaan khrii.s.tayii"so.h sarvvaan pavitralokaan samiteradhyak.saan paricaarakaa.m"sca prati patra.m likhata.h|


he daasaa.h, yuuya.m sarvvavi.saya aihikaprabhuunaam aaj naagraahi.no bhavata d.r.s.tigocariiyasevayaa maanavebhyo rocitu.m maa yatadhva.m kintu saralaanta.hkara.nai.h prabho rbhaaीtyaa kaaryya.m kurudhva.m|


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


ya.h ka"scid ii"svaraat jaata.h sa paapaacaara.m na karoti yatastasya viiryya.m tasmin ti.s.thati paapaacaara.m karttu nca na "saknoti yata.h sa ii"svaraat jaata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्