Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 apara.m mama yaavasthaasti yacca mayaa kriyate tat sarvva.m yad yu.smaabhi rj naayate tadartha.m prabhunaa priyabhraataa vi"svaasya.h paricaaraka"sca tukhiko yu.smaan tat j naapayi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অপৰং মম যাৱস্থাস্তি যচ্চ মযা ক্ৰিযতে তৎ সৰ্ৱ্ৱং যদ্ যুষ্মাভি ৰ্জ্ঞাযতে তদৰ্থং প্ৰভুনা প্ৰিযভ্ৰাতা ৱিশ্ৱাস্যঃ পৰিচাৰকশ্চ তুখিকো যুষ্মান্ তৎ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অপরং মম যাৱস্থাস্তি যচ্চ মযা ক্রিযতে তৎ সর্ৱ্ৱং যদ্ যুষ্মাভি র্জ্ঞাযতে তদর্থং প্রভুনা প্রিযভ্রাতা ৱিশ্ৱাস্যঃ পরিচারকশ্চ তুখিকো যুষ্মান্ তৎ জ্ঞাপযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အပရံ မမ ယာဝသ္ထာသ္တိ ယစ္စ မယာ ကြိယတေ တတ် သရွွံ ယဒ် ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ တဒရ္ထံ ပြဘုနာ ပြိယဘြာတာ ဝိၑွာသျး ပရိစာရကၑ္စ တုခိကော ယုၐ္မာန် တတ် ဇ္ဉာပယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:21
11 अन्तरसन्दर्भाः  

birayaanagariiyasopaatra.h thi.salaniikiiyaaristaarkhasikundau darbbonagariiyagaayatiimathiyau aa"siyaade"siiyatukhikatraphimau ca tena saarddha.m aa"siyaade"sa.m yaavad gatavanta.h|


ityartha.m sarvve.su dharmmasamaaje.su sarvvatra khrii.s.tadharmmayogyaa ye vidhayo mayopadi"syante taan yo yu.smaan smaarayi.syatyevambhuuta.m prabho.h k.rte priya.m vi"svaasina nca madiiyatanaya.m tiimathiya.m yu.smaaka.m samiipa.m pre.sitavaanaha.m|


he bhraatara.h, maa.m prati yad yad gha.tita.m tena susa.mvaadapracaarasya baadhaa nahi kintu v.rddhireva jaataa tad yu.smaan j naapayitu.m kaamaye.aha.m|


asmaaka.m priya.h sahadaaso yu.smaaka.m k.rte ca khrii.s.tasya vi"svastaparicaarako ya ipaphraastad vaakya.m


etaani vaakyaani yadi tva.m bhraat.rn j naapayestarhi yii"sukhrii.s.tasyottam.h paricaarako bhavi.syasi yo vi"svaaso hitopade"sa"sca tvayaa g.rhiitastadiiyavaakyairaapyaayi.syase ca|


yadaaham aarttimaa.m tukhika.m vaa tava samiipa.m pre.sayi.syaami tadaa tva.m niikapalau mama samiipam aagantu.m yatasva yatastatraivaaha.m "siitakaala.m yaapayitu.m matim akaar.sa.m|


puna rdaasamiva lapsyase tannahi kintu daasaat "sre.s.tha.m mama priya.m tava ca "saariirikasambandhaat prabhusambandhaacca tato.adhika.m priya.m bhraataramiva|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


asmaaka.m prabho rdiirghasahi.s.nutaa nca paritraa.najanikaa.m manyadhva.m| asmaaka.m priyabhraatre paulaaya yat j naanam adaayi tadanusaare.na so.api patre yu.smaan prati tadevaalikhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्